Enter your Email Address to subscribe to our newsletters
कोलकाता, 31 जुलाईमासः (हि.स.) ।पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी एष्यां वर्षे दुर्गापूजा समितीनां कृते महतीं वित्तीयसहाय्यं घोषितवती। गुरुवासरे कोलकातानगरे नेताजी इनडोर् स्टेडियमे आयोजिता एका सभायाम् सा अवदत् यत् राज्यसर्वकारः एषः वर्षे प्रत्येकां दुर्गापूजासमितिं प्रति ₹१,१०,००० (एकलक्षदशसहस्ररूप्यकाणि) आर्थिकसहाय्यरूपेण दास्यति। एषा राशि गतवर्षदत्तायाः ₹८५,००० रूप्यकाणां तुलनायाम् ₹२५,००० अधिका अस्ति।
मुख्यमन्त्रिणा इदं अपि निर्दिष्टं यत् पूजायाः आयोजनेषु यः विद्युत्शुल्कः व्ययः स्यात्, तस्मिन् ८० प्रतिशत् छूट् (रियायत्) दातव्या इति। एषां निर्देशान् सीईएससी (CESC) तथा राज्यविद्युत् वितरणमण्डलयोः कृते दत्तवत्याः। सा अवदत् यत् एषा रियायत् पूजासमितीनां कृते महती राहत् रूपेण कार्यं करिष्यति।
एष्याम् सभायां कोलकाता-नगर-निगमः, पुलिसप्रशासनम्, अग्निशमनविभागः, स्वास्थ्यविभागः, परिवहनविभागः च सम्मिलिताः प्रमुखाः विभागाः उपस्थिता आसन्। मुख्यमन्त्रिणा सर्वविभागान् प्रति निर्देशः दत्तः यत् पूजाकाले सुरक्षा-सुविधाः च प्राधान्येन सुनिश्चितव्याः। विशेषतः स्त्रीसुरक्षायै पिङ्क् पुलिस्, मेट्रो तथा स्थानिकयानानां समयवृद्धिः, अतिरिक्तयानसेवा, नियन्त्रणकेन्द्राणां सर्तकता, सीसीटीवी-द्रोन-दर्शनम्, रुग्णवाहिकायाः उपलब्धता च निश्चितव्या इति।
हिन्दुस्थान समाचार