Enter your Email Address to subscribe to our newsletters
अमेठी, 31 जुलाईमासः (हि.स.)।लखनऊनगरस्थिते डीआरएम् कार्यालये सम्पन्नायां रेलवे-उपयोक्तृ-परामर्शदात्री-समितेः सभायां अमेठी-जनपदस्य सदस्यः तथा कांग्रेस-पक्षस्य नेता अनुपम्पाण्डेय महोदयः सहभागी अभवत्। अस्याम् सभायां तेन अमेठीजनपदस्य बहुषु रेलवे-स्थानकेषु यात्रिकाणां समुपस्थितानां असुविधानां चिन्तां कृत्वा स्थानकानां न्यूनतानि डीआरएम् समक्ष सम्यक् प्रकारेण प्रस्तुतानि।
सः डीआरएम् महोदयं प्रति व्यक्तिगतं निवेदनं अपि कृतवान् यत् लखनऊ-प्रतापगढ़-वाराणसी-इलाहाबाद इत्येतासु रेलखण्डेषु बह्व्यः रेलयानाः स्थगिताः सन्ति, येषां स्थगनात् यात्रिकाः महानां क्लेशानां अनुभवम् अपि कुर्वन्ति। तेन एषां रेलयानानां पुनरागमनं शीघ्रं प्रवर्तनीयम् इति आहूतम्।
अनुपम्पाण्डेय महोदयेन गुरुवासरे उक्तं यत् यात्रिक-सुविधायाः वृद्ध्यर्थं रेलवे-स्थानकेषु विविधं कार्यं प्रवृत्तम् अस्ति, किन्तु प्रतिनिधयोऽनुपस्थिताः सन्ति, येन यात्रिकाः बाधां अनुभवन्ति। स्थानकेषु प्रसाधन-सुविधाः 'सुलभ-शौचालय'-अन्तर्गतं वितरिताः, यतः समस्याः जाताः—मुक्ततः शुल्कदायिन्यः सञ्जाताः इत्यतः ग्राम्य-दरिद्र-यात्रिकाः क्लेशं अनुभवन्ति। एषा स्थिति: 'स्वच्छ भारत मिशन्' सम्बन्धिनी अपि चिन्ता जायत।
सुलभशौचालये कर्मचारिणां अभावे तस्य द्वारं सदा बद्धं दृश्यते, येन तत्र अस्वच्छता जायत। तेन सम्यग् कर्मचाऱ्याः सर्वेषु रेलवे-स्थानकेषु नियोज्यन्ताम् अथवा सुलभशौचालयस्य आवण्टनं रुद्ध्यताम्। प्रत्येके स्थानके 'वन स्टेशन वन प्रोडक्ट' कार्यक्रमः सुचारुरूपेण प्रवर्त्यताम्।
यथा होटेल्, पेट्रोल्-पम्प्, मॉल् इत्यादिषु जनसामान्यस्य संस्थासु जलं प्रसाधनं च निःशुल्कं दातव्यं, तथैव रेलवे-स्थानकेषु अपि यात्रिकाणां कृते एषा सेवा निःशुल्कं भवतु।
अमेठी-जनपदस्य गौरीगञ्ज, गुरु-गोरखनाथ-धाम् (जायस), कासिमपुर् हाल्ट्, स्वामी-परमहंस् (बनी), अमेठी, माँ कालिकन धाम् (मिश्रौली), मुसाफिरखाना, महाराजा-बिजली-पासी (निहालगढ़) इत्यादिषु स्थानकेषु शुद्धं शीतलं पेयजलं सुनिश्चितं क्रियताम्।
टिकट्-काउण्टरः स्वकीयः न सन्, प्राइवेट् व्यक्तिभ्यः आवण्टितः। तेन यात्रिकेभ्यः कृत्रिमः जनरल्-टिकट् अपि प्रदत्तः, यः उदाहरणतः वाराणसी-स्थानके दृष्टः। अस्मिन् विषयवृत्तान्ते जौनपुर-जनपदस्य बदलापुर-निवासी राजमणिः च तेन सह पञ्च यात्रिकाः अपि ठगिताः अभवन्—५,००० रुप्यकाणि जप्तानि। एतेषां धनराशिः उपभोक्तृभ्यः प्रत्यर्पणीया। अपराधिनः विरुद्धं कठोरं दण्डदायि क्रियापद्धतिः कार्यताम्।
एतेषां सर्वेषां परामर्शानां तथा निवेदनानां विषयं चिन्तयित्वा डीआरएम् कार्यालयेन आश्वस्तं कृतं यत् शीघ्रं एव एतेषां समस्यानां समाधानं क्रियते।
---------------
हिन्दुस्थान समाचार