Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 31 जुलाईमासः (हि.स.)। उत्तराखण्डे त्रिस्तरीयपंचायतनिर्वाचनस्य मतगणना प्रातः अष्टवादनात् प्रचलिता अस्ति। ग्रामपंचायतसदस्य, ग्रामप्रधान, क्षेत्रपंचायतसदस्य, च जनपदपंचायतसदस्येभ्यः कुलं 10,915 पदानां कृते मतगणना क्रियते। मतगणनास्थलेषु प्रत्याशिनां तेषां च समर्थकानां मध्ये अतिविशालं उत्साहं दृश्यते। सर्वेषु मतगणनाकेन्द्रेषु सुरक्षायाः कठोरव्यवस्था कृता अस्ति।
राज्यनिर्वाचनायोगस्य सचिवः राहुलकुमारगोयलः उक्तवान् यत् सर्वेषु मतगणनाकेन्द्रेषु मतगणना आरभ्यते। मतगणनायाः पर्यवेक्षणं प्रेक्षकैः, स्मभागीयदंडाधिकारी तथा च पुलिसाधिकृतैः क्रियते। सुरक्षादृष्ट्या सर्वेषु मतगणनाकेन्द्रेषु आवश्यकं आवरोधकव्यवस्था कृता अस्ति। तेन उक्तं यत् रिटर्निंग्-ऑफिसरपदस्य स्तरपर चुनावपरिणामस्य घोषणा जाता अनन्तर आयोगस्य जालपृष्ठे तानि प्रदर्श्यन्ते।
पौडीनामकजनपदे मतगणनायै पञ्चदशु विकासखण्डेषु 180 सञ्चिकाः (टेबल्) स्थापिता: सन्ति। अल्मोडाजनपदस्य एकादश ब्लॉक्मध्ये 122 सञ्चिकाः स्थापिता: तथा 785 कर्मिणः नियुक्ताः सन्ति। बागेश्वरजिलायां षट् ग्रामप्रधानपदेषु कृते मतगणना पूर्णा जाता अस्ति।
---------------------
हिन्दुस्थान समाचार / ANSHU GUPTA