त्रिस्तरीयपंचायचुनावस्य मतगणना प्रचलिता, सुरक्षायाः कठोरव्यवस्था कृता।
देहरादूनम्, 31 जुलाईमासः (हि.स.)। उत्तराखण्डे त्रिस्तरीयपंचायतनिर्वाचनस्य मतगणना प्रातः अष्टवादनात् प्रचलिता अस्ति। ग्रामपंचायतसदस्य, ग्रामप्रधान, क्षेत्रपंचायतसदस्य, च जनपदपंचायतसदस्येभ्यः कुलं 10,915 पदानां कृते मतगणना क्रियते। मतगणनास्थलेषु प्रत्य
पौड़ी के ब्लॉक मुख्यालय में मत गणना करते कर्मचारी।


देहरादूनम्, 31 जुलाईमासः (हि.स.)। उत्तराखण्डे त्रिस्तरीयपंचायतनिर्वाचनस्य मतगणना प्रातः अष्टवादनात् प्रचलिता अस्ति। ग्रामपंचायतसदस्य, ग्रामप्रधान, क्षेत्रपंचायतसदस्य, च जनपदपंचायतसदस्येभ्यः कुलं 10,915 पदानां कृते मतगणना क्रियते। मतगणनास्थलेषु प्रत्याशिनां तेषां च समर्थकानां मध्ये अतिविशालं उत्साहं दृश्यते। सर्वेषु मतगणनाकेन्द्रेषु सुरक्षायाः कठोरव्यवस्था कृता अस्ति।

राज्यनिर्वाचनायोगस्य सचिवः राहुलकुमारगोयलः उक्तवान् यत् सर्वेषु मतगणनाकेन्द्रेषु मतगणना आरभ्यते। मतगणनायाः पर्यवेक्षणं प्रेक्षकैः, स्मभागीयदंडाधिकारी तथा च पुलिसाधिकृतैः क्रियते। सुरक्षादृष्ट्या सर्वेषु मतगणनाकेन्द्रेषु आवश्यकं आवरोधकव्यवस्था कृता अस्ति। तेन उक्तं यत् रिटर्निंग्-ऑफिसरपदस्य स्तरपर चुनावपरिणामस्य घोषणा जाता अनन्तर आयोगस्य जालपृष्ठे तानि प्रदर्श्यन्ते।

पौडीनामकजनपदे मतगणनायै पञ्चदशु विकासखण्डेषु 180 सञ्चिकाः (टेबल्) स्थापिता: सन्ति। अल्मोडाजनपदस्य एकादश ब्लॉक्‌मध्ये 122 सञ्चिकाः स्थापिता: तथा 785 कर्मिणः नियुक्ताः सन्ति। बागेश्वरजिलायां षट् ग्रामप्रधानपदेषु कृते मतगणना पूर्णा जाता अस्ति।

---------------------

हिन्दुस्थान समाचार / ANSHU GUPTA