Enter your Email Address to subscribe to our newsletters
जयपुरम्, 31 जुलाईमासः (हि.स.)। प्रदेशस्य अतिविशालानां पदयात्राणां मध्ये एकं श्रीकल्याणस्य डिग्गीपुरीनिवासिनः षष्ठिता लक्खीपदयात्रा गुरुवासरे प्रातः नववादने चौडारास्ता स्थिते श्रीताडकेश्वरमहादेवमन्दिरतः जयघोषैः सह आरब्धा। बृहत्संख्यकाः श्रद्धालवः स्त्री-पुरुषाः, बालकाः-बालिकाः च “बाजे छै नौबत बाजा म्हारा डिग्गीपुरी का राजा...” इत्यस्य गीतस्य स्वरलहरिषु नृत्यन्तः-गायन्तश्च डिग्गीपुरीं प्रति श्रीकल्याणस्य भगवतः दर्शनार्थं प्रस्थितवन्तः। उपमुख्यमंत्री दीया कुमारी ध्वजस्य विधिपूजनं कृत्वा पदयात्रायाः आरम्भं कृतवती।
अस्मिन पदयात्रायां सहस्रशः श्रद्धालवः सम्मिलिताः सन्ति। यात्रायां शाही लवाजमेन सह गजाः, अश्वाः, उष्ट्राः च वादनयन्त्राणि च सम्मिलितानि सन्ति। तीव्रवृष्टेः अपि सति श्रद्धालवः भक्तिगीतेषु नृत्यन्तः दृश्यन्ते स्म। न केवलं नार्यः श्रीडिग्गीकल्याणस्य गीतेषु स्वीयेन एव शैलीनृत्यं कृतवत्यः, किन्तु युवानपि वर्षायामपि पदयात्रायां गायन्तः-नृत्यन्तश्च दृश्यन्ते स्म। तीव्रवृष्टेः अपि सति बृहत्संख्यकाः नार्यः युवतयश्च कनकदण्डवतः कृत्वा पदयात्रायां दृश्यन्ते स्म। पदयात्रा मदरामपुरा, हरसूलिया, फागी, चौसला इत्येते स्थानानि गत्वा 4 अगस्तदिनाङ्के डिग्गीपुरीस्थितं श्रीकल्याणस्य निजधामं प्राप्स्यति।
हिन्दुस्थान समाचार / ANSHU GUPTA