महासमुंदे प्रथमे अगस्‍तमासीये भविष्यति जिलास्तरीय संपूर्णता अभियान सम्मान समारोहस्य आयोजनम्
महिला स्व-सहायता समूह लगाएंगे स्टॉल, एक सप्ताह तक चलेगा “आकांक्षा हाट“
महासमुंदे प्रथमे अगस्‍तमासीये भविष्यति जिलास्तरीय संपूर्णता अभियान सम्मान समारोहस्य आयोजनम्


महासमुंदम्, 31 जुलाईमासः (हि.स.)।केंद्रीयनीतिनिर्देशकसंस्थया आकांक्ष्यजनपदस्य महासमुन्दमण्डले जिलास्तरीयसंपूर्णताअभियानसम्मानसमारोहस्य आयोजनं श्वः एके अगस्त २०२५ दिनाङ्के जिला-पञ्चायत-महासमुन्दस्य सभाकक्षे सम्पद्यते। जिला-पञ्चायत-परिसरे महिला-संघैः निर्मितानि उत्पादानि च सामग्र्यः च प्रदर्श्यन्ते।

अस्मिन् समारोहे सांसदाः, विधायकगणः, जिला-जनपदयोः जनप्रतिनिधयः च शासन-प्रशासनयोः अधिकारीणः अपि सम्मिलिष्यन्ते। कार्यक्रमः मध्याह्ने द्वादशवादने (१२.०० वादने) आरभ्यते। अस्मिन् अवसरं प्रति जनपदे सक्रियमाणैः महिला-स्वसहायतासंघैः उत्पादानां प्रदर्शने तथा विक्रयाय “आकांक्षा-हाट्” इति आयोजनं अपि क्रियते, यः सप्ताहपर्यन्तं प्रवर्तिष्यते।

अस्मिन् हाट्-मण्डपे स्थानिक-उत्पादाः, हस्तशिल्पकलायाः वस्तूनि, भोज्यवस्तूनि, अलङ्कारिकद्रव्याणि, विविधाः पारम्परिक-सामग्र्यः च विक्रयाय उपलभ्यन्ते। आकांक्षा-हाट् इत्यस्मिन् माध्यमेन एकोनत्रिंशत् (२९) स्थापनानि (स्टाल्स्) स्थाप्यन्ते, यः सप्ताहपर्यन्तं च प्रवर्तिष्यते। एतेन केवलं स्थानिकमहिलासंघानां आर्थिकसहायता सम्पद्यते, अपि च सामान्यजनानां जनपदस्य सांस्कृतिक-आर्थिकक्रियासु सहभागितायाः अपि अवसरः लभ्यते।

---------------

हिन्दुस्थान समाचार