Enter your Email Address to subscribe to our newsletters
देवघर एम्स इत्यस्य प्रथमः दीक्षांत समारोहं राष्ट्रपतिः अकरोत्संबोधितम्प्रधानमंत्री मोदी 25 मई 2018 तमे दिनाङ्के अकरोत् शिलान्यासम्।
देवघर, 31 जुलाईमासः (हि. स.)।
राष्ट्रपतिः द्रौपद़ी मुर्मुः इत्याख्यातवती यत् चिकित्सकाः केवलं क्लिनिकल् व्यवहारं न कुर्वन्तु, अपि तु सहानुभूतिपूर्वकं रोगिणं प्रति परामर्शं ददतु। बाबा बैद्यनाथेन यूयं लोकसेवायै प्रेषिताः। उत्तमः चिकित्सकः सह उत्तमः मनुष्यः अपि भवितव्यम्।
सा गुरुवासरे देवघरएम्स्-मेडिकलमहाविद्यालयस्य प्रथमदीक्षांतसमारोहे भाषणं कृतवती। तया उक्तम् — चिकित्सकाः अनगणितजनानां जीवने प्रकाशं करोतु। समाजनिर्माणे अपि ते अग्रगण्यं स्थानं धारयन्ति।
राष्ट्रपतिः अवदत् यद् एतेन एम्स् संस्थया मम विशेषस्मृतिः अस्ति। यदा अहं झारखंडराज्यस्य राज्यपालः आसीत्, तदा २५ मे २०१८ तमे दिने सिंदरीनगरतः अस्य शिलान्यासः प्रधानमंत्रिणा नरेन्द्रमोदीना कृतः। देवघरएम्स् संस्थायाः विकासयात्रा मम विशेषसंबन्धं निर्मितवती।
तया उक्तम् “एवमेव अस्मिन संस्थायां ‘उत्कृष्टतायाः संस्कृति’ आरभ्यते। एतदर्थं समस्तं एम्स्-परीवारं शुभकामनाः।
राष्ट्रपतिः अपि अवदत् यद् दीक्षांतसमारोहे पदकम् उपाधिं च प्राप्नुवतां मध्ये छात्राणां संख्या छात्राणां तुल्यं अस्ति। एम्से प्रवेशं कृत्वा शिक्षा प्राप्तिः इत्यस्य अर्थः अस्ति यत् यूयं दक्षचिकित्सकाः जाता। किन्तु संवेदनशीलसंचारकुशलता अपि अपेक्ष्यते। केचन चिकित्सकाः भवन्ति येषां परामर्शेन रोगिणः च तेषां कुटुम्बिनः च आरामं अनुभवन्ति।
सा चिकित्सकान् प्रति आह्वानं कृतवती प्राथमिकस्वास्थ्यसेवायां सक्रियतया कार्यं करणीयम्। नगरीय-ग्रामीणस्वास्थ्यकेन्द्रेषु अपि सेवां दत्तव्यम्। देवघरएम्सेन अधिकं ग्रामाणां दत्तकग्रहणं करणीयम्।
तया अपि उक्तं “यदा अहं राज्यपालः आसीत्, तदा सर्वग्रामस्य भ्रमणं कृतवती। अतः ‘स्वास्थ्यं सम्पत्’ इत्यस्मिन् सन्देशे कार्यं करणीयम्। समाजसेवायाम् अपि ध्यानं दातव्यम्। अनेके सेवा-अवसराः सन्ति। शिशुमृत्युदरः थैलेसिमिया च अपि न्यूनीकर्तव्यौ। चिकित्सकाः उदाहरणं भूत्वा न्यूनतमद्रव्येण उपचारं ददतु। स्वास्थ्ये राष्ट्रीयलक्ष्यस्य प्राप्तौ एम्स् संस्थाया विशेषं योगदानं अस्ति।
दीक्षांतसमारोहे झारखंडराज्यस्य राज्यपालः सन्तोषकुमारगंगवारः उक्तवान् — चिकित्सा केवलं व्यवसायः न, अपि तु एकं पुण्यकर्म अपि। ज्ञानस्य प्राप्तिः तदा एव सार्थका भवति, यदा सः ज्ञानः जनकल्याणाय उपयुज्यते।
सः उक्तवान् — “स्वीयं विशेषज्ञतां राष्ट्रनिर्माणाय समर्प्यताम्। एषा केवलं शैक्षणिकसिद्धिः न, अपि तु सामाजिककर्तव्यमपि आरभ्यते। चिकित्सा-पन्थाः केवलं करियर् न, अपि तु संवेदनायाः च नैतिकदृढतायाः च अपि मागं करोति।
सः अपि अवदत् यद् “एम्स् देवघर संस्थया बिहारः पश्चिमबंगालः च अपि लाभं प्राप्स्यतः। झारखंडराज्यं शिक्षा-केन्द्रं भवतु इत्यस्मिन् दिशायाम् कार्यं क्रियते। एषः दीक्षांतसमारोहः केवलं औपचारिकत्वं न, अपि तु ऐतिहासिकः क्षणः अपि। राष्ट्रपति महोदयाः लक्षाणां कन्यानां कृते प्रेरणा भवन्ति।
राज्यस्वास्थ्यमन्त्री डॉ. इरफान् अंसारी उक्तवान् — “अहं अपि एकः चिकित्सकः, मन्त्री अपि। एषः पदः न, एषा भावना। अतः मम चिकित्सकपदेन अहं रोगिणां दुःखं बोधामि। एषः व्यवसायः न, अपि तु एकं दृढसंकल्पनिष्ठं कर्तव्यम्।
“सरकारेण प्रतिज्ञा कृतम् — सर्वेभ्यः नागरिकेभ्यः सुलभं सस्तं च उपचारं दत्तव्यम्। निजीचिकित्सकानां सरकारीअस्पतालेन सह संयोजनं अपि क्रियते।
एम्स् देवघर कार्यनिवेदनम्।
एम्स् देवघरस्य कार्यकारीनिदेशकः डॉ. सौरभ् वार्षेण्यः उक्तवान् सेवा, शिक्षा, अनुसंधानं च अस्मिन् संस्थायां सह अस्ति।
२०१९ सेप्टम्बरमासे प्रथमश्रेण्याः आरम्भः जातः। तदा ५० छात्राः आसन्। अधुना ९०० छात्राः विभिन्नविभागेषु पठन्ति।
एमबीबीएस्-कोर्से १२५ आसनानि सन्ति।
अतीतेषु पञ्चवर्षेषु ४०० शोधप्रकल्पाः लिखिताः।
७०% संकायपदानि पूरितानि।
५ ग्रामाः दत्तकाः।
चत्वारिवर्षात् टेलीमेडिसिन् सेवा प्रचलति। सर्पदंशरोगिणां कृते ड्रोनसेवया विषनिवारकऔषधं दूरतः प्रेष्यते।
३००० चिकित्साशिबिराणि आयोजितानि।
मानसिकस्वास्थ्ये अपि सर्वे क्रियते।
२०२१ अगस्तमासात् आरभ्य ओ.पी.डी. सेवा आरब्धा, यत्र ७.५ लक्षस्य रोगिणः उपचारं प्राप्तवन्तः।
राष्ट्रपतिना प्रदत्ताः पदकाः
गोल्ड् मेडल् – डॉ. अस्मित अग्रवालः सिज्वर् मेडल् – डॉ. तनिष्क कुमारः, ब्रांज् मेडल् – डॉ. हर्षवीर कौर
सर्वाधिकउपस्थितिः (Attendance) – डॉ. ऋचा जायसवालः , उपाधिप्राप्ताः – डॉ. अंजनी कुमारी, डॉ. गौतम शंकर, डॉ. सुमिता सिन्हा, डॉ. शिक्षा सिंह, डॉ. ओम शंकरश्च।
---------------
हिन्दुस्थान समाचार