चांदनी चतुष्पथ स्थानके मेट्रोयाने अग्निः, सुरक्षिताः निर्गताः यात्रिणः
कोलकाता, 31 जुलाईमासः (हि. स.)।चांदनीचतुष्पथ-मेट्रो-स्थाने गुरुवासरे प्रातःकाले एका मेट्रो-रेके सहसा अग्निप्रदुर्भवः अभवत्। प्रारम्भिकसूचनानुसारं, अयं अग्निः लघुचक्रवात-विद्युद्दोषेन जातः। एषा घटना प्रातः अष्टवादने घटिता, यदा दक्षिणेश्वरात् शहीदखुदि
मेट्रो


कोलकाता, 31 जुलाईमासः (हि. स.)।चांदनीचतुष्पथ-मेट्रो-स्थाने गुरुवासरे प्रातःकाले एका मेट्रो-रेके सहसा अग्निप्रदुर्भवः अभवत्। प्रारम्भिकसूचनानुसारं, अयं अग्निः लघुचक्रवात-विद्युद्दोषेन जातः।

एषा घटना प्रातः अष्टवादने घटिता, यदा दक्षिणेश्वरात् शहीदखुदिरामदिशं गच्छन्त्याः मेट्रो-यानस्य एका बोग्यां सहसा धूम्रः निर्गतः, ततः अनन्तरं अग्निः उत्पन्नः।

तत्क्षणमेव तत्र तिष्ठन्तः मेट्रो-कर्मचरिणः सजगत्वेन सर्वान् यात्रिकान् सुरक्षितरूपेण बहिः निष्कासितवन्तः। कस्यानपि जनस्य हानिः न अभवत् इति सूचना।

अग्निकाण्डस्य अनन्तरं किञ्चित्कालपर्यन्तं दक्षिणेश्वर-शहीदखुदिराम-मार्गस्य सेवा प्रभाविताभवत्। अस्मिन् अन्तराले सेंट्रल् इत्यादिषु बहुषु मेट्रो-स्थानेषु यानानि स्थगितानि, येन प्रातःकाले व्यस्तसमीये यात्रिकाः महतीं क्लेशं अनुभूतवन्तः।

मेट्रो-प्राधिकरणस्य अनुसारं, किञ्चित्कालानन्तरं सेवा सामान्यरूपेण प्रवर्तिता, अग्निना स्पृष्टा मेट्रो-रेक् निरीक्षणार्थं कारशेड् इत्यत्र प्रेषिता च।

हिन्दुस्थान समाचार