Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 31 जुलाईमासः (हि.स.)। उत्तराखण्डे वर्षावृष्टेः शृङ्खला निरन्तरं प्रचलति। मौसमविज्ञानकेन्द्रेण देहरादूने गुरुवासरे नैनीताल्, उधमसिंहनगर्, चम्पावत्, अल्मोड़ा, टिहरी, देहरादून्, हरिद्वार्, पिथौरागढ् च बागेश्वरजनपदेषु वर्षायाः येलो चेतावनी प्रदत्ता अस्ति। अन्येषु जनपदेषु कुत्रचित् गर्जनयुतं आकाशीयवज्रपातं च तीव्रवृष्टिं च सम्भाव्यते इति निर्दिष्टम्।
मौसमविज्ञानकेन्द्रस्य निदेशकः विक्रमसिंहः उक्तवान् यत् वर्षायाः कारणेन भू-स्खलनस्य सम्भावनां दृष्ट्वा जनपदेषु सतर्कता पालनीया इति निर्देशाः दत्ताः सन्ति।
केदारनाथयात्रा स्थगिता, फणितयात्रिकाः आरक्षकस्य निष्कास्यन्ते
केदारनाथहाइवेमार्गे सोनप्रयाग-गौरीकुण्ड् मध्ये पर्वतस्य विघटनात् लगभग् ७० मीटर् भागः पूर्णतः अपहृतः (वॉशआउट्) जातः अस्ति। ततः परं केदारनाथधामयात्रा स्थगिता अस्ति। अत्र निरन्तरं वर्षा च भू-स्खलनं च सततं प्रचलतः स्तः, येन मार्गः बारं बारं प्रभावितः भवति। गौरीकुण्डे फणितान् यात्रिकान् वनमार्गेण बहिर्नीयमाना: सन्ति।
आरक्षकाधीक्षकः अक्षयः प्रल्हादकोंडे इत्यनेन उक्तं यत् निरन्तरं वर्षायाः कारणेन गौरीकुण्डतः सोनप्रयागदिकं पर्वततः मार्गे मृत्तिका-पाषाणादीनाम् आगमनात् मार्गः मंगलवासरे सायंप्रभृति पूर्णतः अवरुद्धः जातः। मुनकटिया-गौरीकुण्ड् मध्ये स्थितः सः मार्गः लगभग् ७० मीटर् यावत् भागः सम्पूर्णरूपेण ध्वस्तः अस्ति। अस्य मार्गस्य वैकल्पिकः पादचारीमार्गोऽपि भग्नः अस्ति। अत्र मार्गस्य पुनर्निर्माणाय द्वित्रदिनानि आवश्यकानि स्युः।
सः यात्रिकेभ्यः अपीलं कृतवान् यत् केदारनाथधामयात्रायां आगच्छन्तः सतर्काः सावधानाः च भवंतु। मार्गस्य उद्घाटनसूचना जनपदस्य सोशलमीडियासेलेन माध्यमेन प्रचारिता भविष्यति। तेन अपि उक्तं यत् गौरीकुण्डदिशि फणितान् यात्रिकानां निष्कासनकार्यं प्रचलति। अस्मिन हेतु SDRF, NDRF इत्येताभ्यां दलाभ्यां वनमार्गे पादचारीमार्गं निर्माय कर्म क्रियते।
-------------------
हिन्दुस्थान समाचार / ANSHU GUPTA