Enter your Email Address to subscribe to our newsletters
जयपुरम्, 31 जुलाईमासः (हि.स.)। राजस्थाने गुरुतरवृष्टेः कारणेन राज्यस्य बहुषु जनपदेषु आप्लवदशा जाता अस्ति। जयपुरे अवस्थितं मौसमकेन्द्रं गुरुवासरे अपि राज्यस्य अनेकभागेषु गुरुतरवृष्टेः सम्भावनां सूचयति स्म। एतेन सह ६ जनपदेषु कृते ‘नारङ्गसचेतना’ तथा १२ जनपदेषु कृते ‘पीतसचेतना’ इति अपि घोषणां कृतवत्यः। गुरुतरवृष्टेः चेतावन्याः कारणेन अद्य १३ जनपदेषु विद्यालयानां अवकाशः उद्घोषितः।
जयपुर-कोटा-सवाईमाधोपुर, -टोंक-सीकर-दौसा-भरतपुर, अल्वर इत्येषां जनपदेषु कतिपये स्थलेषु बुधवासरे २ इञ्चतः ६ इञ्चपर्यन्तं वर्षा अभवत्। वर्षया निम्नप्रदेशेषु जलभरः जातः, अनेकत्र आप्लवदृश्याः अपि दृष्टाः। सवाईमाधोपुरे राष्ट्रियमार्गे ५५२ स्थिता औगाड् पुलिया तीव्रप्रवाहेन भग्ना, येन सवाईमाधोपुरात् श्योपुरं प्रति गमनमार्गः पूर्णतः अवरुद्धः जातः।
जयपुरे बुधवासरे प्रायः पञ्चघण्टानां पर्यन्तं निरन्तरा तीव्रा वर्षा जाता, ततः रात्रौ यावत् रिमझिम् वर्षा अपि प्रवृत्ता। गुरुतरवृष्टेः कारणेन नगरस्य मार्गेषु जलभरः जातः, बहुषु स्थलेषु मार्गाः अपसन्नाः, केषुचन् शासकीयभवनेषु अपि छत्त्रतः प्लास्टरं फॉल् सिलिंग् च अपतत्। जलभरस्य कारणेन नगरस्य विभिन्नेषु भागेषु दिवसपर्यन्तं यातायात् अवरोधः स्थितः। सायं मुख्यमंत्री भजनलाल शर्मा नगरे भ्रमणं कृत्वा स्थितेः निरीक्षणं कृतवान्, अधिकारीभ्यः च आदेशः दत्तः यत् मार्गाणां पुनर्निर्माणम्, जलनिकासप्रणाली च शीघ्रं सम्यगस्तु। शुक्रवासरे अपि प्रातःकाले यावत् नगरे घनमेघाः आसन्, लघुबिन्दुवृष्टिः च प्रवृत्ता।
दौसाजनपदस्य लालसोटक्षेत्रे स्थितः एषियायाः सर्वतः बृहत्तमः कच्चः मोरेल्बन्धः अस्मिन वर्षे अपि ओवरफ्लो अभवत्। बन्धतः प्रायः अर्धदशाङ्गुलं जलं प्रवहति स्म। स्मरणीयं यत् २०२४ तमे वर्षे अपि अयं बन्धः पूर्णतः परिपूर्णः जातः आसीत्। कोटाजनपदस्य इटावाक्षेत्रे पार्वतीनद्याः तीव्रोद्गमनं जातं, येन राजस्थान-मध्यप्रदेशयोः अन्तरः सम्पर्कः पूर्णतः विच्छिन्नः जातः। इटावा-खातोलीमार्गे निर्मितः नूतनः पुलः अपि एकाङ्गुलस्य जलप्रवाहेन आच्छादितः, येन राज्यराजमार्गे ७० (कोटा-ग्वालियर-श्योपुर मार्गे) यातायात् निषिद्धः जातः।
गतं चतुर्विंशतिघण्टायाम् अधिकतमा वर्षा जयपुरे शाहपुरे १५५ मि.मी. प्राप्ता। ततः परं कोटपूतलि ११२ मि.मी., पावटा ८२ मि.मी., जमवारामगढ् ७३ मि.मी., माधोराजपुरा ६३ मि.मी., जयपुरकलेक्ट्रेटे ५९ मि.मी., जेएलएनमार्गे ५२ मि.मी., विराटनगरं ७२ मि.मी., चौमूं ५० मि.मी. इत्यादिषु वर्षा अभवत्। जयपुरातिरिक्तं अल्वरस्य रामगढे ५२ मि.मी., गोविन्दगढे ४४ मि.मी., भरतपुरस्य रुदावले ५९ मि.मी., करौल्याः टोडाभीमे ४३ मि.मी., सीकरस्य पाटने १०५ मि.मी., नीमकाथाने ४५ मि.मी., टोंकस्य पीपलौ १०२ मि.मी., टोंकनगरं ६० मि.मी., निवायं ४४ मि.मी., दौसाजिलस्य बांदीकुई ६३ मि.मी. इत्यादिषु वर्षा अभवत्।
टोंकजनपदस्य बीसलपुरबन्धतः अद्यापि १८ सहस्र क्यूसेक् जलं विसर्ज्यते, यद्यपि वर्तमानकाले केवलं त्रयः गेट् उद्घाटिताः सन्ति। मौसमकेन्द्रस्य जयपुरे निदेशकः राधेश्याम शर्मा उक्तवान् यत् बंगालयाः खाडितः आगतः डिप्रेशनसिस्टमः यः अधुना निर्बलः सन् लो-प्रेशरसिस्टम इत्याख्यातः अस्ति, तस्य प्रभावः द्वितीयागस्ट् दिनाङ्कात् समाप्तः भविष्यति। तेन उक्तं यत् मानसूनस्य ट्रफलाइन् अधुना बीकानेरं सीकरं च गत्वा प्रचलति, येन कारणेन गुरुवासरे अपि केषुचन् जनपदेषु गुरुतरवृष्टेः सम्भावना अस्ति। प्रथमागस्ट् दिनाङ्कात् राज्ये वर्षायाः तीव्रता न्यूनां भविष्यति इत्यपि अपेक्ष्यते।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA