Enter your Email Address to subscribe to our newsletters
धर्मशाला, 31 जुलाईमासः (हि.स.)।केंद्रीय-उर्वरक-च-रसायन-राज्यमन्त्री अनुप्रिया-पटेल् इत्यनेन निगदितं यत्— “प्रधानमन्त्रिणः भारतीय-जन-औषधि-योजनायाः अन्तर्गतं वर्षे 2023-24 तथा 2024-25 कालयोः क्रमशः ₹1470 कोटिः तथा ₹2022.47 कोटिः मूल्ययुक्ताः औषधयः जन-औषधि-केन्द्रैः माध्यमेन विक्रीयन्ते स्म।”
एषा सूचना राज्यसभायां सदस्यया इन्दु-बाला-गोस्वाम्या कृतस्य प्रश्नस्य उत्तररूपेण राज्यमन्त्रिणा सभायां प्रदत्ता।
सा अपि उक्तवती यत् ३० जून २०२५ दिनाङ्कपर्यन्तं देशे समग्रे १६,९१२ जन-औषधि-केन्द्राणि उद्घाटितानि सन्ति।
राज्यमन्त्रिणा एवमपि सूचितम्— जन-औषधि-केन्द्रैः माध्यमेन औषधयः उपकरणानि च सामान्यबाजारमूल्यतः ५०-८० प्रतिशतं यावत् न्यूनमूल्येन विक्रीयन्ते।
प्रधानमन्त्रि-जन-औषधि-योजनायाः अन्तर्गतं ६१ प्रकारस्य सर्जिकल्-उपकरणानि अपि जन-औषधि-केन्द्रैः सुलभमूल्येन विक्रियमाणानि इति अपि सा अवदत्।
हिन्दुस्थान समाचार