उपसेनापतिः पुष्पेन्द्रसिंहः अग्रिमः उपसेनाप्रमुखः भविष्यति, 01 अगस्तदिनाङ्के कार्यभारं स्वीकरिष्यति।
- वर्तमान -उपसेनापतिः प्रमुखः एन.एस्. राजसुब्रमणिः नवत्यधिक त्रिंशत् वर्षाणि सेवानन्तरं निवृत्तः जातः। नवदेहली, 31 जुलाईमासः (हि.स.)।उपसेनाध्यक्षः पुष्पेन्द्रसिंहः अग्रिमः उपसेनापतिः (वीसीओएएस्.) भविष्यति। वर्तमान उपसेनापतिः प्रमुखः एन.एस्. राजसुब्र
लेफ्टिनेंट जनरल पुष्पेंद्र सिंह (फाइल फोटो)


- वर्तमान -उपसेनापतिः प्रमुखः एन.एस्. राजसुब्रमणिः नवत्यधिक त्रिंशत् वर्षाणि सेवानन्तरं निवृत्तः जातः।

नवदेहली, 31 जुलाईमासः (हि.स.)।उपसेनाध्यक्षः पुष्पेन्द्रसिंहः अग्रिमः उपसेनापतिः (वीसीओएएस्.) भविष्यति। वर्तमान उपसेनापतिः प्रमुखः एन.एस्. राजसुब्रमणिः सेनायाम् एकोनचत्वारिंशद्वर्षपर्यन्तं सेवानन्तरं गुरुवासरे निवृत्तः अभवत्। नवीनः उपसेनापतिः 01 अगस्त् दिनाङ्के पदभारं स्वीकर्ष्यति। तेन लेबनान् श्रीलङ्कादेशयोः च संयुक्तराष्ट्रस्य शान्तिसैन्ये अनुभवः प्राप्तः अस्ति।

नवीनः उपसेनापतिः भारतीयसैन्यप्रशिक्षणसंस्थायाः पूर्वशिष्यः अस्ति, च सः दिसेम्बर् 1987 तमे वर्षे चतुर्थपैरा (विशेषबलम्) इत्यस्मिन् विभागे नियुक्तः जातः। उपसेनाध्यक्षः पुष्पेन्द्रसिंहः प्रथम अगस्ते उपसेनापतिपदं स्वीकर्ष्यति। सः त्रिंशदधिकवर्षपर्यन्तं दीर्घेण सैन्यजीवनेन सह, ऑपरेशन् पवन्, ऑपरेशन् मेघदूत्, ऑपरेशन् रक्षक्, ऑपरेशन् ऑर्किड् इत्येतेषु भागं गृहीतवान्। लेबनान् श्रीलङ्कादेशयोः च संयुक्तराष्ट्रे शान्तिसैन्यसेवा अपि तेन कृता।

सः अप्रैल 2022 तमे वर्षे राइजिङ् स्टार् कोर् इत्यस्य जनरल् ऑफिसर् कमाण्डिङ् इत्यस्य पदं स्वीकृतवान्। एषः कोर् 2005 तमे वर्षे स्थापितः, यः हिमाचलप्रदेशे धर्मशालायाः दक्षिणपूर्वदिशि काङ्ग्राघाट्यां योल् छावनीनगर्यां स्थितः अस्ति।

उपसेनाध्यक्षः सिंहेन स्वीयजीवने विभिन्ननायकपदेषु नेतृत्वं कृतम्। तस्य सेवा अति विशिष्टसेवापदकेन, सेनापदकेन च द्विवारं सम्मानिता। भारतीयसैन्यप्रशिक्षणसंस्थायाः शिष्यः सः, तस्य शैक्षिकपृष्ठभूमिः तस्य नेतृत्वशक्ति-रणनीतिशक्त्योः विकासे महत्त्वपूर्णं योगदानं दत्तवती।

लेफ्टिनेंट् जनरल् एन.एस्. राजसुब्रमणिः एकोनचत्वारिंशद्वर्षस्य दीर्घायाः सैन्यसेवायाः अनन्तरं अद्य उपसेनापतिपदात् निवृत्तः जातः। तस्य सैन्ययात्रा राष्ट्रियरक्षासंस्थायाः आरभ्य, दिसेम्बर् 1985 तमे वर्षे गढवालराइफल्स् इत्यस्मिन् विभागे नियुक्तिः जातः। असाधारणशैक्षिकसामर्थ्ययुक्तः अयं अधिकारी किङ्स् कॉलेज्, लन्डन् इत्यस्मात् कला विषयेषु स्नातकोत्तरपदवीं, मद्रास्विश्वविद्यालयात् रक्षाशास्त्रे एम्.फिल्. उपाधिं च प्राप्तवान्।

उपसेनाध्यक्षः सुब्रमणिना स्वीयजीवने विविधानि परिचालन-कर्म-शिक्षणसम्बद्धानि पदानि स्वीकृतानि। सामरिकगत्यात्मकोपरि तस्य गहनं ज्ञानं, विशेषतः पश्चिम-उत्तरसीमायां, सैन्यसज्जतायाः राष्ट्रीयसुरक्षायाः च क्षेत्रे महत्त्वपूर्णं योगदानं दत्तम्। सः परमविशिष्टसेवापदकं, अतिविशिष्टसेवापदकं, सेनापदकं, विशिष्टसेवापदकं च प्राप्तवान्।

हिन्दुस्थान समाचार / ANSHU GUPTA