कांग्रेसपक्षस्य भगवा आतंकवादं रोपितुं दुषितयत्नः अफलितः - केशव प्रसाद मौर्यः
लखनऊ,31 जुलाईमासः (हि.स.)। उत्तरप्रदेशराज्यस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः मालेगांवविस्फोटविचारणायाः न्यायालयेन दत्तं निर्णयं स्वागतवान्। सः स्वस्य सामाजिकमाध्यमे ‘एक्स्’ नाम्नि लेखित्वा उक्तवान्— “मालेगांवविस्फोटप्रकरणे न्यायालयेन दत्तं निर्णयं
उप मुख्यमंत्री केशव प्रसाद मौर्य


लखनऊ,31 जुलाईमासः (हि.स.)। उत्तरप्रदेशराज्यस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः मालेगांवविस्फोटविचारणायाः न्यायालयेन दत्तं निर्णयं स्वागतवान्। सः स्वस्य सामाजिकमाध्यमे ‘एक्स्’ नाम्नि लेखित्वा उक्तवान्— “मालेगांवविस्फोटप्रकरणे न्यायालयेन दत्तं निर्णयं अभिनन्दनीयम् अस्ति। एतेन सह काङ्ग्रेसपक्षस्य भगवत्तरङ्गपर्यन्तपरिकल्पनां रचयितुं कृतं निन्दनीयं प्रयत्नं ध्वस्तम् अभवत्।

तदानीन्तनकाले केन्द्रे यूपीयासरकारा महाराष्ट्रे च काङ्ग्रेस-एनसीपी-संयुक्तसरकारा आसीत्। ताभिः सरकाराभिः सहसा भगवत्तरङ्गपर्यन्तपरिकल्पनां स्थापयन्तीमिमां विस्फोटिकां घटनां उपयुज्य षड्यन्त्ररूपेण कार्यं कृतम्। मुख्यदोषिणः अनवलोक्य हिन्दून् एव अकारणं गृहीत्वा, बलात् स्वीकृतिपत्राणि दापयितुं तान् विवशं कृतवन्तः।

केशवप्रसादमौर्यः लिखति— ‘स्वस्थापनकालात् एव काङ्ग्रेसपक्षः गांधीपरिवारश्च निरन्तरं हिन्दूनां वैरिणौ एव स्याताम्। राष्ट्रियस्वयंसेवकसंघः अस्य पक्षस्य लक्ष्यं जातम् यतः तस्य केन्द्रे राष्ट्रवादः एव सदा स्थितः। अयं राष्ट्रवादः काङ्ग्रेसपक्षाय न सुसह्यः।

काङ्ग्रेसपक्षस्य भाग्यदोषः एषः एव यत् संसदसदस्यानां समक्षं राष्ट्रियविषयानां चर्चा तस्य गले स्थितशकटवत् भवति। इतिहासे निहितं गांधीपरिवारस्य 'श्यामपृष्ठम्' प्रकाश्यमाने काङ्ग्रेसपक्षः उद्वेगं प्रदर्शयति, अपि च चर्चां विक्षेपयितुं प्रयासं करोति।

----------

हिन्दुस्थान समाचार