ममता बनर्जी षष्ठे अगस्तमासीये झाड़ग्रामे करिष्यति 'भाषा यात्रा'
कोलकाता, 31 जुलाईमासः (हि.स.) ।पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममता बनर्जी आगामीषष्ठे अगस्तमासस्य दिनाङ्के झाडग्रामनगर्यां ''भाषा-रैली'' इत्यस्य नेतृत्वं करिष्यति। एषा यात्रा भाजपा-शासितराज्येषु बङ्गालीभाषाभाषिषु जनेषु कृतानां कथितानां आक्रमणानां
ममता


कोलकाता, 31 जुलाईमासः (हि.स.) ।पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममता बनर्जी आगामीषष्ठे अगस्तमासस्य दिनाङ्के झाडग्रामनगर्यां 'भाषा-रैली' इत्यस्य नेतृत्वं करिष्यति। एषा यात्रा भाजपा-शासितराज्येषु बङ्गालीभाषाभाषिषु जनेषु कृतानां कथितानां आक्रमणानां विरोधरूपेण आयोज्यते। पूर्वं शान्तिनिकेतननगरे कोलकातानगरे च द्वे भाषारैल्यौ आयोज्येते स्म। इदानीं सा मुख्यमन्त्री जंगलमहलप्रदेशे स्थिते आदिवासिप्रचुरे झाडग्रामनगर्यां प्रत्यक्षं रथ्यमार्गे रैल्याः नेतृत्वं करिष्यति।

एषा यात्रा झाडग्रामस्य राजबाडी-मोड्-नामस्थलात् आरभ्य सर्कस्-मैदानपर्यन्तं सम्पादिता भविष्यति, यस्मिन् मुख्यमन्त्री विविध-समाजसेविभिः, सामाजिकसंस्थाभिः, जनजातीयसमुदायैश्च सह सहगमिष्यति।

मुख्यमन्त्रिणः अस्य भ्रमणस्य च यात्रा सम्यक् आयोजना-संपादनाय कोलकातायाः विधानसभाभवने बुधवासरे एका उच्चस्तरीया उपवेशनम्आयोजितम् अभवत्। अस्मिन् उपवेशनसत्रे राज्यनगरविकासमन्त्री श्री-फिरहाद-हकीम्, झाडग्रामजनपदस्य तृणमूलाध्यक्षः च विधायकः श्री-दुलाल-मुर्मू, बिनपुरविधानसभाक्षेत्रस्य विधायकः श्री-देवनाथ-हांस्दा, गोपीबल्लवपुरस्य विधायकः श्री-खगेन्द्रनाथ-महतः इत्यादयः अपि उपस्थिताः। तत्र सम्मिलितः कश्चन अधिकारी गुरुवासरे सूचितवान् यत् मन्त्री हकीम् स्वयम् झाडग्रामं गत्वा आयोजनस्य पूर्वपरीक्षणं करिष्यति।विधायकः देवनाथः हांस्दा च अवदत् यत् मुख्यमन्त्रिणः झाडग्रामदौरे भाषा-रैली सहितं प्रशासनिकम् उपवेशन तथा अन्यानि कार्यक्रमाणि अपि भविष्यन्ति। रैली राजबाडी-मोड्-स्थानात् सर्कस्मैदानपर्यन्तं सम्पद्यते स्म, परन्तु आवश्यके सति मार्गे परिवर्तनं अपि स्यात् इति सः अवदत्।अतीतेषु कतिपयमासेषु देशस्य विविधेषु प्रदेशेषु एतादृशी प्रतिवेदनानि प्राप्तानि यत् बङ्गालस्य प्रवासी-श्रमिकाः केवलं बङ्गालीभाषया भाषमाणत्वात् पीडिताः अभवन्। केषुचित् स्थलेषु तान् 'बाङ्ग्लादेशीयः' इति आरोप्य ताडिताः, केषुचित् तेषां परिचयपत्राणि अपहृतानि, अन्यत्र तेषां वेतनं अपि लुण्ठितम् इत्यादीनि घटनानि दृश्यन्ते स्म।एतेषां घटनानां विरोधाय इदानीं मुख्यमन्त्री ममता बनर्जी मार्गं समारब्धवती। पूर्वं शान्तिनिकेतने कोलकातायां च भाषासम्मानविषये द्वे रैल्यौ आयोज्येते स्म, इदानीं झाडग्रामे एषा तृतीया महत्ती यात्रा ममता बनर्जी द्वारा आयोज्यते।

हिन्दुस्थान समाचार