Enter your Email Address to subscribe to our newsletters
पटना, 31 जुलाईमासः (हि.स.)।अमेरिकासंयुक्तराज्यस्य राष्ट्रपतिना डोनाल्ड् ट्रम्पेन भारतस्य अर्थव्यवस्थां डेड् इकोनॉमी (मृत अर्थव्यवस्था) इति कथनेन सम्बन्ध्य भारतविरोधी वक्तव्यं यदा प्रकटितम्, तदा तस्मिन्नेव सन्दर्भे कांग्रेसपक्षस्य सांसदेन राहुलगान्धिना तस्मिन्नेव वाक्ये ‘सन्तोष’ प्रकटितः। एतत् दृष्ट्वा भारतीयजनतापक्षेन तीव्रः प्रहारः कृतः।भाजपायाः राष्ट्रीयमन्त्री ऋतुराजसिन्हा गुरुवासरे एकं वक्तव्यं प्रकाशितवान्, यत्र तेन उक्तं यत्— ‘भारतं मृतार्थव्यवस्था’ इति यः कथयति, तस्मिन्नेव वक्तव्ये तालीं प्रहर्तुं राहुलगान्धिनः प्रवृत्तिः तस्य मृतविचारपद्धतेः परिचायकः, न तु भारतस्य अर्थव्यवस्थायाः।तेन प्रोक्तं यत् राहुलगान्धिनः मन्यते यत् भारतस्य अपमानं कर्तुं महान् कश्चन सिद्धिः अस्ति। यदा राष्ट्रः निरन्तरं प्रगत्यामस्ति, तदा विदेशीमञ्चेषु भारतस्य निन्दां कृत्वा तस्य अवमाननं कर्तुं दुःखदं च लज्जास्पदं च। एषा सा एव मानसिकता या देशस्य गौरवं पुनःपुनः आहतवती।ऋतुराजसिन्हा पुनरपि अवदत् यत्— यदा भारतं समग्रे विश्वे आर्थिकमहाशक्तिरूपेण उदयमानं वर्तते, तदा एषा प्रकारविशिष्टा वक्तव्यावली स्पष्टं दर्शयति यत् राहुलगान्धेः चिन्तनं अद्यापि निराशायाम् एवं दिशाभ्रान्तेः जाले निबद्धं वर्तते।तेन पूर्वपरम्परायां अपि राहुलगान्धेः आचरणं स्मारयन् उक्तं यत्— एषा तस्य नूतना प्रवृत्तिः न अस्ति। सः पूर्वमेव विदेशेषु भारतस्य छविं मलिनीकर्तुं प्रयत्नवान्। किं तु एषः भेदः अस्ति यत् अद्य सः लज्जाविना, प्रकटं, स्वयमेव स्वीकुर्वन् उक्तवान् यत् ट्रम्पस्य भारतविरोधिवाक्येन ‘सन्तोषः’ जातः।अन्ते सः प्रश्नं कृतवान् किं एषा सा एव कांग्रेस् यया ‘भारत मातरं जयति’ इति घोषः आदर्शरूपेण स्वीक्रियते स्म? अद्य राहुलगान्धेः राजकारणं भारतविरोधिनैव विमर्शे आधृतम् इति स्पष्टम्।
---------------
हिन्दुस्थान समाचार