वामपंथी उग्रवादस्य प्रयाणे भारतम् - : अस्त्राणि न, विकासः एव अंतिमसमाधानम्
- डॉ. मयंक चतुर्वेदी भारतदेशे उग्रवादस्य नानारूपाणि दृष्टानि – धार्मिकसापेक्षः आतंकवादः, सीमापारप्रेषितः उग्रवादः, वाममार्गीअतिवादः च। एतेषु सर्वेषु दीर्घकालपर्यन्तं राष्ट्रस्य मूलमूल्यं क्षिप्रम् एव नाशयन् यः उग्रवादः अभवत्, स वामपन्थीय उग्रवादः –
लेखक फाेटाे -डॉ. मयंक चतुर्वेदी


- डॉ. मयंक चतुर्वेदी

भारतदेशे उग्रवादस्य नानारूपाणि दृष्टानि – धार्मिकसापेक्षः आतंकवादः, सीमापारप्रेषितः उग्रवादः, वाममार्गीअतिवादः च। एतेषु सर्वेषु दीर्घकालपर्यन्तं राष्ट्रस्य मूलमूल्यं क्षिप्रम् एव नाशयन् यः उग्रवादः अभवत्, स वामपन्थीय उग्रवादः – यः ‘लाल-आतङ्कः’, ‘नक्सलवादः’ इत्यपि प्रसिद्धः अस्ति। गतद्विदशाब्देषु एषः भारतस्य अनेकेषु राज्येषु भीषणं रूपं प्राप्यास्ति।

परन्तु केन्द्र-राज्यानां संयुक्तप्रयत्नैः, समन्वितनीतिभिः, सुरक्षा-विकासयोः समतुल्यगत्याः रणनीत्याः च कृतेन प्रयासेन एषः उग्रवादः निर्णायकस्थितिं प्राप्तः। अस्मिन् सन्दर्भे स्मरणीयं यत् भारतस्य संविधानस्य सप्तम्यां अनुसूच्यां ‘पुलिस्’ तथा ‘लोकव्यवस्था’ इत्येतौ राज्यविषयौ उक्तौ स्तः, तथापि वामपन्थीय उग्रवादरूपस्य जटिलसमस्यायाः दृष्ट्या केन्द्रेण समये समये व्यापकं सहयोगं प्रदत्तम्।

वर्षे २०१५ तमे केन्द्रेण राष्ट्रीयनीतिः कार्ययोजनायाः च अनुमोदनं कृतम्, या नीति: चतुर्षु स्तम्भेषु अधिष्ठिता – सुरक्षा, विकासः, अधिकाररक्षणं, पुनर्वसनम्। तदनन्तरं सर्वेषु बिन्दुषु गम्भीरकार्याणि आरब्धानि। परिणामस्वरूपं यः नक्सलवादः पूर्वं १२६ जनपदेषु व्याप्याः, स इदानीं केवलं १८ जनपदेषु सीमितः जातः।

मोदीसरकारेण सुरक्षा-व्यवस्थां आधुनिकीकृत्य, राज्येभ्यः केन्द्रीयसशस्त्रबलान्, गूढसूचनाः, आधुनिकास्त्रशस्त्राणि, शिक्षणं च प्रदत्तम्। सुरक्षा-व्यययोजना अन्तर्गतं ३३५७ कोटिरूप्यकाणि दत्तानि। विशेषबुनियादीसंरचनायाः योजनया ७१ गढीकृते पुलिस्स्थानानि निर्माणानि कृतानि – एते संघर्षप्रवणक्षेत्रेषु स्थितानि।

केन्द्रेण वामपन्थीय उग्रवादस्य मूलं सामाजिक-आर्थिक-उपेक्षा इति स्वीक्रियते। अतः मोदीसरकारा वर्तमाने नक्सलप्रभावितक्षेत्रेषु मार्ग, दूरवाणी, शिक्षण, आरोग्य, वित्तीयसमावेशनं च इत्येषु क्षेत्रेषु विशेषं बलं दत्तवती।

द्वे प्रमुखे योजनं – रोड रिक्वायरमेंट प्लान तथा आरसीपीएलडब्ल्यूईए अन्तर्गतं १७,५८९ कि.मी. मार्गनिर्माणाय स्वीकृतिः दत्ता, यस्य १४,९०२ कि.मी. पर्यन्तं निर्माणं सम्पन्नम्। दूरवाणीसङ्गमस्य कृते १०,६४४ मोबाइल्-स्तम्भानां योजना – ८,६४० इदानीं कार्यशीलाः।

यूवकान् हिंसात्मकमार्गेण रक्षणाय सरकारेण ४६ आईटीआई तथा ४९ कौशलविकासकेन्द्राणि स्थापितानि। जनजातिक्षेत्रेषु २५८ एकलव्यआवासीयविद्यालयानाम् अनुमोदनं दत्तम् – १७९ विद्यालयाः कार्यरताः।

स्वावलम्बनं वित्तीयसहायं च प्राप्तुं आत्मसमर्पण-पुनर्वसननीतिः च – प्रमुख-अतिवादिभ्यः ५ लक्षरूप्यकाणि, अन्येभ्यः २.५ लक्षरूप्यकाणि, मासिकवृत्तिः, व्यवसायप्रशिक्षणं च।

अस्मिन् दृढकार्यप्रवर्तनस्य फलेन वामपन्थीयहिंसायाः मात्रा अत्यल्पा जाता – २०१६ अनन्तरं माओवादीनेतृत्वे विदारणं दृष्टम् – तेलंगण-आन्ध्र-राज्याभ्यां माओवादीनिर्गमनं। छत्तीसगढ-झारखण्डे अनेके शीर्ष-माओवादी हताः, गृहीताश्च।

शहरी-जालस्य, अस्त्रापूर्तेः, विचारसञ्चारणस्य च मन्दी अपि स्पष्टा जात। खुफियाः सूचनाधारिताः अभियानाः सफलाः अभवन् – गणपति, माधवी, सुनन्दा, नवीन इत्यादयः माओवादीविनाशिताः।

२०२५ मध्ये वर्तमाने ‘वामपन्थीय उग्रवादः’ प्रमुखसुरक्षाचुनौती नास्ति। झारखण्ड, छत्तीसगढ, ओडिशा इत्यादीनि यानि राज्येषु सफलप्रयोगाः दृष्टाः, ते अब अन्येषु राज्येषु ‘मॉडल्’ रूपेण ग्राह्याः।वर्षे २०१४ अनन्तरं प्रमुखं कारणं राजनीतिक-इच्छाशक्तिः आसीत्। पूर्वं या रणनीतिः विरोधाभासपूर्णा अल्पप्रभाववती च आसीत्, इदानीं देशे एकीकृतदृष्ट्या कार्यान्वितिः सम्पन्ना। गृह-मन्त्रिणः अमित-शाह महोदयस्य प्रयत्नेन गृह-मन्त्रालयम्, राज्यपुलिसः, अर्धसैनिकबलम्, प्रशासनम् च समन्वयेन कार्यं कृतवतः।२०१६ अनन्तरं वामपन्थीयहिंसायां ८५% न्यूनता दृष्टा। अमित-शाह-महोदयस्य संकल्पः – २०२६ पर्यन्तं भारतदेशात् नक्सलवादं समूलं निर्मूलयितुं।एवं वयं वदेम यन्नक्सलवादः भारतीय-लोकतन्त्रस्य दीर्घतमं कठिनतमं च परिक्षणम् आसीत्। अस्मिन् संघर्षे असंख्यानि बलिदानानि। किन्तु २०२५ मध्ये भारतदेशः निर्णायकं विजयं प्राप्तवान्। अद्य मुख्यप्रयासः – विकासात् वञ्चितं ग्रामं शिक्षया, आरोग्येन, रोजगारयुक्तजीवनेन मुख्यधारायाम् स्थापयितुं वर्तते।

---------------

हिन्दुस्थान समाचार