साक्षात्कारः – “कदाचित् न चिन्तितम् आसीत् यत् कदाचित् अभिनेता भविष्यामि” — सिद्धान्तः चतुर्वेदी
–स्वप्नानां सत्यम् रूपं प्राप्तुं कठिनमार्गेण गमनस्य कथा अस्ति धड़क-2 इति चलच्चित्रम् 2018 तमे वर्षे प्रदर्शिता धड़क चलचित्रं दर्शकाणां हृदये विशेषस्थानं प्राप्तवती। तस्यैव संवेदनशीलभूमिकायाम् आधारितं तस्य द्वितीयं भागः धड़क-2 इदानीं हृदयस्पर्शिनीं
सिद्धांत चतुर्वेदी


सिद्धांत चतुर्वेदी


–स्वप्नानां सत्यम् रूपं प्राप्तुं कठिनमार्गेण गमनस्य कथा अस्ति धड़क-2 इति चलच्चित्रम्

2018 तमे वर्षे प्रदर्शिता धड़क चलचित्रं दर्शकाणां हृदये विशेषस्थानं प्राप्तवती। तस्यैव संवेदनशीलभूमिकायाम् आधारितं तस्य द्वितीयं भागः धड़क-2 इदानीं हृदयस्पर्शिनीं प्रेमकथां समर्पयति। अस्य चलचित्रस्य निर्देशनं शाजिया इक़बालकृतं, प्रमुखपात्रेषु दृश्येते तृप्तिः डिमरी च सिद्धान्तः चतुर्वेदी च। अस्मिन्नेव चित्रे प्रेम, सामाजिकभेदभावः, आत्मसंघर्षः च मार्मिकतया संवेदनशीलतया च निरूप्यन्ते। धड़क-2 चित्रपटः अगस्तमासस्य प्रथमे दिनाङ्के चित्रगृहेषु प्रादुर्भविष्यति।

प्रदर्शनात्पूर्वं 'हिन्दुस्थान समाचार' संस्थया सह अभिनेता सिद्धान्तः चतुर्वेदी स्वीयं चलचित्रं च स्वीयं अभिनयजीवनं च विषये विस्तरेण संवादं कृतवान्। अत्र प्रस्तुतानि सन्ति तस्य साक्षात्कारस्य किञ्चन प्रमुखांशाः—

प्रश्नः — चलच्चित्रे कार्यं कर्तुं प्रस्तावं प्राप्ते सति भवतः प्रथमप्रतिक्रिया का आसीत् ?

सिद्धान्तः — यदा अहं प्रथमवारं अस्य चलच्चित्रस्य कथां श्रुतवान्, तदा तस्य नाम अपि नासीत्। एषा कथा अविषयक आसीत्, परं तस्या गाम्भीर्यता प्रभावशक्तिश्च मां एवं तृप्तिमपि च प्रभावितवती, यत् विलम्बं विना एव स्वीकृतिं दत्तवतः। एषा केवलं प्रेमकथा न, किन्तु सामाजिकभेदस्य विविधपरताः अपि अत्र संवद्धाः। मम दृष्ट्या एषा चलच्चित्रम् आध्यात्मिकयात्रासदृशं यत् द्वयोरपि विभिन्नजातीयोत्पन्नयोः पात्रयोः प्रेमं मार्मिकतया दर्शयति। मन्ये यत् अत्र कथनीयमस्ति, अनुभवनीयं च, यत् मां गाढतया सम्बद्धं कृतवन्।

प्रश्नः — किं अधुनातनयुवकदर्शकाः अस्याः कथायाः सह सम्बन्धं स्थापयिष्यन्ति?

सिद्धान्तः — नूनम्। अहं पूर्णविश्वासेन वदामि यत् धड़क-2 सर्वेषां तेषां युवानां कथा या स्वप्नानि पूर्णकर्तुं कठिनमार्गान् स्वीकरोति। एषा केवलं प्रेमकथा न, अपि तु भारतस्य लक्षाधिकानां युवानां अन्तःकथायाः दर्पणम् अस्ति। यदा कश्चन युवा ग्रामात् नगरं प्रति गच्छति, तदा सः बहून् आशान् नूतनं जीवनं च स्वप्नयति। सः न चिन्तयति यत् जातिः पृष्ठभूमिः वा तस्य विघ्नं करिष्यति, अपि तु मानवतया स्वीकृतिं इच्छति। एषा चलचित्रं तान्येव जज्वल्यमानानि भावानि, प्रश्नाः, संघर्षांश्च प्रतिविम्बयति।

प्रश्नः — किं भवान् पूर्वं नाटकेषु अपि भागं गृहीतवान्?

सिद्धान्तः — छात्रजीवने मया किञ्चन लघुनाट्येषु भागः स्वीकृतः, परन्तु तानि अत्यल्पानि। मया न कदापि चिन्तितं यत् भविष्ये अभिनेता भविष्यामि इति। परं नूतनवस्तूनि परीक्षितुं स्वात्मनं चुनौतीं दातुं च सदा उत्सुकः आसम्। एवं कश्चन भावः मां अभिनयमार्गे अनयत्। यदा अहं किमपि पात्रं स्वीकरोमि, तदा तस्मिन् पूर्णरूपेण लीनो भूत्वा तं सत्यतया जीवयितुमिच्छामि।

प्रश्नः — अद्यत्वे ‘आदर्शप्रेमकथा’ नामकं किमपि अस्ति वा?

सिद्धान्तः — मम कृते ‘आदर्शप्रेमकथा’ अपि अधुना खोजनीया एव। अहं सदा विश्रान्तमस्ति यत् प्रेम एव लोके सौन्दर्यम्, आवश्यकत्वं च। न अनिवार्यं यत् प्रथमप्रेम एव सत्यं भविष्यति। जीवने बहवः जनाः मिलन्ति, अनुभवाः दत्ताः, अन्ते कोऽपि विशेषः प्राणी यः आत्मनं सम्यक् जानाति, स्वीकरोति च। अद्यतनयुवा प्रेमं केवलं भावनया न, अपितु उत्तरदायित्वेन यात्रारूपेण च अवगन्तुं प्रयत्नं करोतु। यः आत्मनं प्रति सत्यः भवति, तस्य कृते सत्यं प्रेम एकदा नूनं आगमिष्यति। अहं तस्मिन्नेव विश्वासे स्थितवानस्मि।

------------------------------

हिन्दुस्थान समाचार