Enter your Email Address to subscribe to our newsletters
भुवनेश्वरम्, 31 जुलाईमासः (हि.स.)।केंद्रीयशिक्षामन्त्री धर्मेन्द्रः प्रधानः अमरशहीदः सरदार-उधमसिंहस्य बलिदानदिने श्रद्धापूर्वकं सन्दर्शयन् तस्य अद्वितीयं साहसम् अपूर्वां राष्ट्रभक्तिं च स्मृतवान्।
स्वीयसन्देशे मन्त्री अवदत् यत्— सरदार-उधमसिंहः केवलं जलियाँवालाबाग-हत्याकाण्डस्य प्रतिशोधं गृह्णातुं समथः वीरः योधा नासीत्, किन्तु सः अत्याचारस्य विरोधे प्रबलं प्रतिरोधं कृत्वा भारतमातायाः स्वातन्त्र्याय पूर्णतः समर्पितः क्रान्तिकारी अपि आसीत्।
सः विदेशे निवसन् अपि भारतीययुवानां मनसि क्रान्तिचेतनां जागरयामास, गदर्-पार्ट्याः माध्यमेन जनान्दोलनस्य दिशादर्शनं च कृतवान्।
मन्त्री उक्तवान्— तस्य त्यागः बलिदानं च आगामिप्रजासु साहसस्य, संघर्षस्य, देशभक्तेः च अमिटं सन्देशं दास्यतः। सरदार-उधमसिंहस्य जीवनकथा भारतीयस्वातन्त्र्यसंग्रामस्य इतिहासे सुवर्णाक्षरैः लेखनीया अस्ति।
---------------
हिन्दुस्थान समाचार