Enter your Email Address to subscribe to our newsletters
चतरा, 31 जुलाईमासः (हि.स.)।
भगवतश्शिवस्य प्रियतमो मासः सावनमासः धार्मिकदृष्ट्या वैज्ञानिकदृष्ट्या च विशेषं महत्त्वं वहति। एषाः उक्तयः चतरानगरे आचार्यः चेतनपाण्डेयेनोक्ताः। तेन उक्तं यत् अस्मिन्मासे वयं स्वस्य अन्तर्यामिदिव्यशक्तिं जागरयितुं शक्नुमः। आत्मानं अन्तःकरणतः सुदृढं कर्तुं शक्नुमः। अस्या शक्त्या विश्वस्य कल्याणं साधयामः, आत्मानं च स्वस्थं धारयामः।
सः अवदत् एषः सावनमासः श्रद्धायाः जागरणस्य कालः अस्ति। वैज्ञानिकाः अपि अनुमन्यन्ते यत् येषां स्थलेषु ज्योतिर्लिङ्गानि विराजन्ति, तेषां स्थलेभ्यः अधिकं विकिरणं निष्पद्यते। यत्र स्वयम्भूशिवलिङ्गाः सन्ति, तत्र शक्तेः अनुभवः भवति। अतः एव महाआपदासु अपि तादृशानि मन्दिराणि सुरक्षितानि सन्ति।
लोकमान्यता अस्ति यत् सावनमासे देवताः भगवन्तं शिवं प्रसादयितुं आराधनां कृतवन्तः। ते शिवस्य शरण्यत्वेन योगशिक्षां अपि प्राप्नुवन्ति स्म। अकालमृत्योनिर्मुक्त्यर्थं विशेषः अनुष्ठानविधिः अपि अत्र अस्ति। अस्मिन्मासे भगवतः शिवस्य शिवलिङ्गरूपेण पृथिव्यां आविर्भावः जातः। माता पार्वती अपि एषेवे मासे भगवतः शिवस्य प्राप्त्यर्थं तपश्चर्यां प्रारब्धवती।
सावनमासे कृतं शिवसंबन्धि कर्म शिवलोकप्राप्त्यै साधनं भवति। आचार्यः चेतनपाण्डेयः उक्तवान् यत् सावनमासस्य सम्बन्धः वनस्पतिभिः अपि अस्ति। नानाविधानां वनस्पतीनां प्रयोगेण शिवसाधना सफलतां प्राप्नोति। पुराणेषु अपि उक्तं यत् अस्मिन्मासे सर्वेषु ज्योतिर्लिङ्गेषु भगवतः शिवस्य प्रत्यक्षं वासः भवति। सावनमासे भगवान्शिवः अतीव प्रसन्नः भवति। तस्य प्रसन्नतायाः अभिव्यक्तिः हरितप्रकृत्याः माधुर्येण दृश्यते।
श्रद्धालवः भक्तजनाः च त्रिनेत्रधारिणं शिवं प्रति पंचाक्षरीमन्त्रं ॐ नमः शिवाय इति श्रद्धया जपन्ति चेत्, तदा भोलेनाथः तेषां सर्वाः मनोकामनाः नूनं पूर्णयन्ति। सः भक्तान् भवसागरात् तारयति।
एषः एव कालः यः शनैः शनैः युगपरिवर्तनस्य वातावरणं निर्माति। सत्प्रवृत्तिषु असत्प्रवृत्तयः, आसुरीप्रवृत्तयः प्रभलाः जाताः। छलं, प्रपञ्चः, मिथ्यावचनम्, व्यभिचारः, भ्रष्टाचारः च सर्वत्र व्याप्ताः। तस्मिन्नपि समये जगत्कल्याणार्थं भगवान्शिवः सावनमासे पृथिव्यां आगत्य भक्तानां कल्याणं कुर्वन्ति। अस्मिन्मासे भगवतः शिवस्य सम्बन्धिना जपेन, तपसा, अन्यैः च अनुष्ठानैः बहुगुणितं फलम् अवश्यं लभ्यते।
---------------
हिन्दुस्थान समाचार