Enter your Email Address to subscribe to our newsletters
पटना, 31 जुलाईमासः (हि.स.)।बिहारराज्यस्य जमुई-लखीसराय सीमायाम् गुरुवासरे प्रातःकाले मार्गे स्थितस्य स्थगितस्य ट्रकयानस्य सह सीएनजी-ऑटोयानस्य घटितसङ्घर्षे त्रयः अभियान्त्रिकीमहाविद्यालयस्य छात्राः निधनं प्राप्तवन्तः।
सूचितं यत् एते छात्राः काचित् परीक्षा सम्मिलित्वं लखीसरायनगरं गत्वा रेलयानं ग्रहीतुं प्रयान्तः आसन्।
तेतरहाट् थाना-अध्यक्षः मृत्युञ्जयकुमारः उक्तवान् यत् अस्य दुर्घटनायाः समये मृतानां छात्राणां नामानि—समस्तीपुरजनपदस्य पंकजकुमारः, सरोजकुमारः, नालन्दाजनपदस्य साहिलकुमारः इति। एते त्रयः अपि एकस्मिन् अभियान्त्रिकीमहाविद्यालये अध्ययनशीलाः आसन्।
पुलिसवृत्तान्तानुसारं, गुरुवासरे प्रातःकाले षट्संख्यकान् यात्रिकान् वहन् ऑटोयानं मार्गपार्श्वे स्थितेन ट्रकयानेन सह बलात् सङ्घट्टितम्।
एतस्यां घटनायां त्रयाणां छात्राणां घटनास्थले एव निधनं जातम्। चालकः अन्यौ द्वौ छात्रौ च खात्याम् पतनात् रक्षिताः। परन्तु ऑटो चालकः द्वाभ्यां घातकाभ्यां सह घटनास्थलात् पलायितः इति पुलिसदलेन सूचितम्।
---------------
हिन्दुस्थान समाचार