Enter your Email Address to subscribe to our newsletters
सतना, 31 जुलाईमासः (हि.स.)। मध्यप्रदेश-शासनस्य संस्कृति-विभागस्य जनजातीय-लोककला-बोली-विकास-अकादम्याः अधीनतया सञ्चालितं तुलसी-शोध-संस्थानं चित्रकूटे तुलसी-जयंती-अवसरे प्रतिवर्षं यथा आयोज्यते, तथैव अद्य (गुरुवासरे) आरभ्य द्विदिनात्मकः “तुलसी-जयंती-समारोहः” आयोज्यते। चित्रकूटनगरे नयग्रामे स्थितस्य तुलसी-शोध-संस्थानस्य वातानुकूलित-सभामण्डपे सायं ६:३० वादने एषः समारोहः पूज्य-सन्तानां विशिष्ट-अतिथीनां च करयुग्मेन शुभारम्भं गमिष्यति।
तुलसी-शोध-संस्थानस्य निदेशकः दीपककुमारगुप्तः सूचितवान् यत् कार्यक्रमस्य प्रथमदिने विदुषी उमा-कंपूवाले-ग्वालियरस्था रामकथा-साहित्ये व्याख्यानं करिष्यति। ततः अनन्तरं उज्जयिन्याः वेद-नाट्य-संस्थानस्य कलाकारैः विशेषरूपेण प्रस्तूयमानम् “उर्मिला-चरितं” पर केन्द्रितं नाट्य-प्रदर्शनं नाम “उर्मिला-यशोगानः” प्रदर्श्यते।
एवमेव द्वितीयदिने अगस्त-मासस्य प्रथमतिथौ डबरानगरे वरिष्ठ-कथाकारः डॉ. रामगोपाल-भावुकः “शम्बूक-चरितं” पर सारगर्भितं व्याख्यानं करिष्यति। ततः अनन्तरं सांस्कृतिक-प्रस्तुतेः रूपेण वरिष्ठ-लोकगायकः फूलसिंह-माण्डरे “बुन्देल्यां रामः” इत्यस्य गायनं करिष्यति, तथा च मणिमाला-सिंह “बघेल्यां रामः” इत्यस्य सगीतात्मिका प्रस्तुतिं सहकलाकारैः सह प्रदास्यति।
तेन उक्तं यत् अस्य सर्वस्य आयोजने प्रवेशः सर्वजनानां निःशुल्कः अस्ति। अस्य गरिमायुक्त-समारोहस्य सफलतायै संस्थानेन सुधीजनानां जनसामान्यानां च सहभागितायाः आवाहनं कृतम्।
हिन्दुस्थान समाचार / ANSHU GUPTA