आरजी-कार प्रकरणस्य अनन्तरं बृहत् प्रयासः : बङ्गालसर्वकारः रात्रौ पालिषु महिलानां सुरक्षायाः कृते नवीनमार्गदर्शिकाः आनेष्यति
कोलकाता, 31 जुलाईमासः (हि.स.)। आर.जी. कर चिकित्सामहाविद्यालयस्य गतवर्षे रात्रौ पालिषु महिलावैद्यस्य दुष्कर्मस्य हत्यायाः च घटनायाः अनन्तरं पश्चिमबङ्गसर्वकारः अधुना महिलानां सुरक्षायाः कृते कठोरपरिहारं कर्तुं गच्छति। राज्यसर्वकारः शीघ्रमेव सूचनाप्रौद्
ममता


कोलकाता, 31 जुलाईमासः (हि.स.)। आर.जी. कर चिकित्सामहाविद्यालयस्य गतवर्षे रात्रौ पालिषु महिलावैद्यस्य दुष्कर्मस्य हत्यायाः च घटनायाः अनन्तरं पश्चिमबङ्गसर्वकारः अधुना महिलानां सुरक्षायाः कृते कठोरपरिहारं कर्तुं गच्छति। राज्यसर्वकारः शीघ्रमेव सूचनाप्रौद्योगिकी (आईटी) क्षेत्रसहितेषु अन्येषु उद्योगेषु रात्रौ पालिषु कार्यं कुर्वतीनां महिलानां सुरक्षायाः मार्गदर्शिकाः निर्गमिष्यति।

राज्यस्य गृहविभागेन अस्मिन् विषये मसौदा तैयारं कृत्वा सूचनाप्रौद्योगिकी, स्वास्थ्यं, परिवहनं, आरक्षकं इत्यादीनां विभागानां परामर्शः कृतः यत्र महिलाः रात्रौ पालिषु कार्यं कुर्वन्ति।

सूत्रानुसारं एतेषु मार्गदर्शिकासु कुलम् 22 बिन्दवः समाविष्टाः सन्ति । एकः वरिष्ठः सर्वकारीयः अधिकारी अवदत् यत् महिलानां कृते रात्रौ पालिषु कार्यं कर्तुं अनिवार्यं न भविष्यति। यदि कश्चन महिला स्वेच्छया रात्रौ पालिषु कार्यं कर्तुम् इच्छति तर्हि संस्थायाः तस्याः लिखितसहमतिः ग्रहीतव्या भविष्यति।

अस्मिन् मसौदे मुख्यतया उक्तं यत् ये संस्थानः महिलाः रात्रौ पालिषु नियोजयिष्यन्ति तेषां कार्यालयं गच्छन् आगच्छन् च तेषां पूर्णसुरक्षा सुनिश्चिता कर्तव्या भविष्यति। अस्य अन्तर्गतं यस्मिन् वाहने महिलाकर्मचारिणः यात्रां करिष्यन्ति तस्मिन् जीपीएस-अनुसरणप्रणाली, प्रशिक्षिताः महिलासुरक्षारक्षकाः, आपत्कालीनसचेतनाकुड्म इत्यादीनि सुविधानि भवेयुः।

रात्रौ 8 वादनतः प्रातः 6 वादनपर्यन्तं रात्रौ पालयः समयः निर्धारितः अस्ति। अपि च, पालिषु न्यूनातिन्यूनं 10 महिलाः अथवा कुलकर्मचारिणां तृतीयभागः महिलाः भवेयुः, येन ते एकान्ते न अवशिष्यन्ते।

कार्यालय परिसरे महिलानां विश्रामार्थं स्थानं, भोजनस्य भोजनालयस्य व्यवस्था, प्रवेशनिर्गमस्थानेषु दूरदर्शन यंत्र, आपत्कालीन-रुग्णवाहिका-व्यवस्था च अनिवार्यं भविष्यति। एतदतिरिक्तं प्रत्येकं संस्थायाः आन्तरिकशिकायतयानिवारणसमित्याः निर्माणं कर्तव्यं भविष्यति, या यौन-उत्पीडन-प्रकरणेषु शून्यसहिष्णुता-नीतिं स्वीकुर्यात् |.

कार्यस्थले सुरक्षासम्बद्धा आपत्कालीनसङ्ख्या तस्मिन् स्थाने स्थापिता भविष्यति यत्र सा स्पष्टतया दृश्यते। एतदतिरिक्तं प्रत्येकस्मिन् संस्थाः सुरक्षासमीक्षासमितिः भविष्यति या प्रत्येकं मासत्रयेषु मिलित्वा सुरक्षाव्यवस्थानां समीक्षां करिष्यति। यदि कस्मिन् अपि संस्थायां मानकानां अनुसरणं न क्रियते तर्हि श्रमकायदानानां अन्तर्गतं तस्याः विरुद्धं दण्डः प्रदत्तः भविष्यति।

ज्ञातव्यं यत् महिलावैद्यस्य हत्यायाः अनन्तरं आर.जी. कर चिकित्सामहाविद्यालय, मुख्यमन्त्री ममता बनर्जी इत्यनेन एतेषां मार्गदर्शिकानां कार्यान्वयनस्य घोषणा कृता आसीत्। एतेन सह न्यायालयेन राज्यसर्वकाराय अपि अस्मिन् दिशि आवश्यकानि पदानि ग्रहीतुं निर्देशः दत्तः आसीत् ।

हिन्दुस्थान समाचार / ANSHU GUPTA