Enter your Email Address to subscribe to our newsletters
गंगटोकम्, 31 जुलाईमासः (हि.स.)। सिक्किमस्य राज्यपालः ओम् प्रकाश माथुरः स्वस्य कार्यकालस्य एकं वर्षं पूर्णं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री प्रेमसिंह तमाङ्गः राज्यपालं प्रति वर्धापनानि शुभकामनाः च दत्तवान्।
गुरुवासरे सामाजिकमाध्यमे प्रकाशिते स्वसंदेशे मुख्यमन्त्री तमाङ्गः सन्तोषं व्यक्तवान् तथा राज्यपालं ओम् प्रकाशं माथुरं सफलतया एकवर्षीयं कार्यकालं पूर्णं कृतवन्तं प्रति वर्धापनानि शुभकामनाः च दत्तवान्। सः अवदत् यत् एषः प्रशासनिकः कश्चन न विश्रान्तिकालः, किन्तु अस्माकं लोकतान्त्रिक-मूल्यानां, संविधानिक-कर्तव्यानां जनसेवा-परम्परायाश्च उत्सवः अस्ति।
मुख्यमन्त्रिणा उक्तम् यत् राज्यपालेन माथुरेन स्वस्य एकवर्षीये कार्यकाले येन गरिमया, समर्पणेन, दृढनिश्चयेन च राज्यस्य संविधानिकप्रधानस्य भूमिं येन प्रकारेण पालिता, सा सर्वेषां कृते अनुकरणीया अस्ति। स्वसंदेशे सः अवदत् यत् राज्यपालस्य कुशलनेतृत्वेन सततमार्गदर्शनेन च राज्यप्रशासनं नवान्दिशं प्राप्तं, लोकतान्त्रिकसंस्थाः च अधिकं शक्तिमन्तः गतिशीलाः च जाताः।
मुख्यमन्त्रिणा अस्मिन अवसरि सिक्किमराज्यसरकारस्य राज्यजनस्य च पक्षतः राज्यपालं प्रति बधाईं शुभकामनाः च दत्ताः। सः अवदत् यत् राज्यपालस्य यावत्कालिकः कार्यकालः न केवलं प्रशासनिकदृष्ट्या, किन्तु मानवीय-संवेदनशीलता जनसेवाया च दृष्ट्या अपि उल्लेखनीयः आसीत्। मुख्यमन्त्री अवदत् यत् सः आत्मानं सौभाग्यशालिनं मन्यते यः राज्यपालस्य सान्निध्ये कार्यं कर्तुं अवसरं प्राप्तवान्।
मुख्यमन्त्रिणा उक्तम् यत् राज्यसेवायां तस्य अनुभवः, तस्य दूरदर्शिता, संविधानिकमूल्येषु तस्य अटूटनिष्ठा च तं सरकारं च सततम् प्रेरितवन्तः। राज्यपालेन सर्वदा राज्यहितं सर्वोपरि स्थाप्य, प्रत्येकनिर्णये जनानां भावनानां सम्मानं कृतम्। सः विश्वासं प्रकटितवान् यत् राज्यपालस्य मार्गदर्शनं भविष्ये अपि सततं भविष्यति इति, तथा उक्तवान् यत् वयं सर्वे मिलित्वा सिक्किमं विकास-शान्ति-समृद्धि-पथेन अग्रे नेतुम् यतिष्यामः। राज्यपालस्य उत्तमस्वास्थ्यं, दीर्घायुष्यम् समृद्धजीवनं च सः अचिन्तयत्।
उल्लेखनीयम् यत् राज्यपालः ओम् प्रकाशः माथुरः सिक्किमस्य अष्टादशमः राज्यपालः रूपेण ३१ जुलै २०२४ तमे दिनाङ्के शपथां गृहीतवान्।
-----------------------
हिन्दुस्थान समाचार / ANSHU GUPTA