Enter your Email Address to subscribe to our newsletters
नितेश तिवारीस्य बहुप्रतीक्षितायाः चलचित्रस्य रामायण इत्यस्य प्रथम-दृश्यः समीपकाले एव समक्षं आगतः, यं दृष्ट्वा दर्शकानां मध्ये अत्यन्तं उत्साहः दृष्टः। केचन जनाः मन्यन्ते यत् एषा चलचित्रम् बॉक्स ऑफिस् इत्यस्मिन् महती सफलता भविष्यति। एषः भव्यः प्रकल्पः नमित् मल्होत्रा इत्यनेन उत्पादितः अस्ति। किञ्चिद् दशकेभ्यः पूर्वं रामानन्द् सागरस्य रामायण इत्येतत् भारतीयदूरदर्शनस्य इतिहासे चिह्नं स्थापयति स्म। तस्मिन् शृङ्खलायाम् अरुणगोविलः भगवान् श्रीरामस्य, दीपिका चिखलिया च मातरं सीताम् अभिनीतम्, येन गृहात् गृहम् विशेषं ख्यातिम् अलभन्त।
अद्य तु अस्मिन नवीनरामायणचलचित्रे अरुणगोविलः राजा दशरथस्य पात्रे दृश्यते। समीपकाले दीपिका चिखलिया अपि अस्य चलचित्रस्य विषये स्वं अभिप्रायं प्रदत्तवती। सा उक्तवती यत् एषा चलचित्रं रामायण इत्यस्य भावनां मर्यादां च सुरक्षितुं समर्था भविष्यति, यत् अद्यतनायाः पीढ्याः कृते अपि एकः सार्थकः अनुभवः भविष्यति इति अपेक्षाम् उक्तवती।
एकस्मिन साक्षात्कारमध्ये दीपिका चिखलिया रामायणमचलचित्रं प्रति स्वं स्पष्टं अभिप्रायं प्रदत्तवती। सा उक्तवती — मम सम्पर्कः 'रामायणम' कृते कश्चन न अभवत्। न कापि भूमिका मम प्रस्ताविता। अहं न मन्ये यत् ते ममावश्यकता अपि चिन्तितवन्तः। मया एकदा 'रामायण' इत्यस्मिन् मातरं सीताम् अभिनीता। अतः पुनः तस्यैव रामायणस्य अन्यस्य पात्रस्य अभिनयं कल्पयितुं अपि न शक्नोमि। तथापि सा अनेन अपि उक्तवती यत् यदि भविष्ये महाभारत अथवा शिवपुराण इत्यादिषु कश्चन योग्यः पौराणिकः प्रकल्पः आगच्छेत्, तर्हि सा चिन्तयेत्। किन्तु रामायणम् नामकचलचित्रे कार्यं करणस्य कोऽपि अभिप्रायः नास्ति।
दीपिका चिखलिया अद्यापि दर्शकानां हृदये मातरं सीतां रूपेण प्रतिष्ठिता अस्ति। रामानन्द् सागरस्य रामायण इत्यस्मिन् तस्याः अभिनयेन अतिगम्भीरं प्रभावं स्थाप्यते स्म, येन कालखण्डे लोके तामेव मातरं सीताम् इव मन्यमानाः आसन्। केचन जनाः सार्वजनिकस्थलेषु तस्याः पादस्पर्शनं कुर्वन्तः देवीसदृशं सम्मानं ददाति स्म। अरुणगोविल-दीपिका युग्मं दृष्ट्वा जनाः मन्यन्ते स्म यत् एते एव रामसीते। अद्यापि तौ श्रद्धया आदरेण च दृष्टौ भवन्ति।
इदानीं यदा नितेश् तिवारी रामायणं नवेन रूपेण चित्रपटे आनयति, तदा लोके आशाः अत्यधिकाः जाताः। इदानीं द्रष्टव्यं यत् एषा नवीनरामायणं दर्शकेषु कथं प्रभावं स्थापयति। ज्ञातव्यं यत् द्वे वर्षे पूर्वम् ओम् राउत इत्यस्य निर्देशनस्य अन्तर्गते यत् 'आदिपुरुष' इति चलचित्रम् अपि एतेनैव विषयेन आधारितम् आसीत्। प्रभासेन भगवान् श्रीरामस्य, कृतिसेनेन मातरं सीतां, सैफ अली खान द्वारा रावणस्य च अभिनयः कृतः। तथापि, चलचित्रं स्वपदवाक्यानां, वीएफएक्स् तन्त्रस्य, प्रस्तुतेः च कारणेन अतिशयम् आलोचना प्राप्तवती। अतः अद्य समस्तेषां दृष्टयः नितेश् तिवारीस्य रामायणम् इत्यस्मिन् स्थिता यत् किमिदं चलचित्रं दर्शकानां अपेक्षायाः पूर्तिं करिष्यति वा इति।
---------------------
हिन्दुस्थान समाचार / ANSHU GUPTA