वर्ल्ड फेडरेशन सोसाइटीषु डॉ. अर्चनाया: चयनम्।
मधुबनी, 4 जुलाईमासः (हि.स.)। जनपसस्य झंझारपुरप्रखण्डस्य कैथिनयनग्रामस्य निवासी मिथिलास्य पुत्री डॉ अर्चना चिकित्साक्षेत्रे महत्त्वपूर्णं योगदानं कृत्वा विश्व जैविकमनोचिकित्सा समाजसङ्घेन शुक्रवासरे युवा शोधकर्तृपुरस्काराय चयनिता अस्ति। विश्वस्य दशवैद्
वर्ल्ड फेडरेशन सोसाइटीषु डॉ. अर्चनाया: चयनम्।


मधुबनी, 4 जुलाईमासः (हि.स.)। जनपसस्य झंझारपुरप्रखण्डस्य कैथिनयनग्रामस्य निवासी मिथिलास्य पुत्री डॉ अर्चना चिकित्साक्षेत्रे महत्त्वपूर्णं योगदानं कृत्वा विश्व जैविकमनोचिकित्सा समाजसङ्घेन शुक्रवासरे युवा शोधकर्तृपुरस्काराय चयनिता अस्ति। विश्वस्य दशवैद्येभ्यः प्रदत्तम् एतत् पुरस्कारं प्राप्य अर्चना अन्तराष्ट्रियमञ्चे मिथिलायाः नाम गौरवपूर्णं कृतवती अस्ति। मनोचिकित्साक्षेत्रे विशेषतः सिजोफ्रेनियाक्षेत्रे कृतस्य शोधस्य कृते डॉ. अर्चनायै एषः पुरस्कारः दत्तः अस्ति । डॉ अर्चना मानसिकस्वास्थ्यस्य जैविकं आधारं तत्सम्बद्धं चिकित्सां च अवगत्य मानसिकस्वास्थ्यस्य उन्नयनार्थं निरन्तरं शोधकार्यं कुर्वन् अस्ति। एषः पुरस्कारः ९ सितम्बर् २०२५ दिनाङ्के जर्मनीदेशस्य बर्लिननगरे भवितुं शक्नुवन्तः जैविकमनोचिकित्साविश्वसम्मेलने प्रदत्तः भविष्यति ।

तस्याः पिता, सेवानिवृत्तः रसायनशास्त्रविभागप्रमुखः, विज्ञानसंकायस्य प्रमुखः च डॉ प्रेममोहनमिश्रः, माता डॉ. वीणा मिश्रा च सहितः सम्पूर्णः परिवारः स्वस्य ज्येष्ठस्य बालकस्य डॉ. अर्चना इत्यस्याः एतया उपलब्ध्या प्रसन्नः अस्ति। डॉ अर्चना कनाडादेशे चिकित्साक्षेत्रे शोधकार्यं कृत्वा २०१९ तमे वर्षे अन्तराष्ट्रिययपुरस्कारं प्राप्तवती अस्ति । डॉ अर्चना इत्यस्य प्रायः ५० शोधपत्राणि अन्तराष्ट्रियशोधपत्रिकासु प्रकाशितानि सन्ति । सा बर्लिननगरे सिजोफ्रेनियाविषये शोधपत्रं प्रस्तुतुं गच्छति। डॉ अर्चना सम्प्रति दिल्लीनगरस्य अखिलभारतीयचिकित्साविज्ञानसंस्थायाः डी.एम.उपाधिं प्राप्तवती अस्ति तथा च सम्प्रति अखिलभारतीयचिकित्साविज्ञानसंस्थायां भुवनेश्वरे ओडिशायां वरिष्ठसंशोधकरूपेण कार्यं कुर्वती अस्ति। डॉ अर्चना सर्वतः शुभकामनाम् आप्नोति।

---------------

हिन्दुस्थान समाचार / Vibhakar Dixit