नीरज चोपड़ा आशां प्रकटितवान् यत् 'एनसी क्लासिक' भारते विश्वस्तरीय एथलेटिक्स-क्रीडायाः मार्गः भविष्यति
बेंगलुरुनगरम्, 4 जुलाईमासः (हि.स.)। द्विगुण ओलम्पिकपदकविजेता विश्वविजेता च नीरजचोपड़ा इत्यस्य स्वप्नः अधुना साकारः भवति। शनिवासरे बेङ्गलूरुनगरे भवितुं शक्नुवन्तः ‘नीरजचोपरा क्लासिक’ (एनसी क्लासिक) जेवेलिन थ्रो मीट् इत्यस्य विषये नीरजः आशां प्रकटितवान
मीडिया से बातचीत करते नीरज चोपड़ा


बेंगलुरुनगरम्, 4 जुलाईमासः (हि.स.)। द्विगुण ओलम्पिकपदकविजेता विश्वविजेता च नीरजचोपड़ा इत्यस्य स्वप्नः अधुना साकारः भवति। शनिवासरे बेङ्गलूरुनगरे भवितुं शक्नुवन्तः ‘नीरजचोपरा क्लासिक’ (एनसी क्लासिक) जेवेलिन थ्रो मीट् इत्यस्य विषये नीरजः आशां प्रकटितवान् यत् भविष्ये भारते इयं प्रतियोगिता अत्युत्तमानाम् अन्ताराष्ट्रियएथलेटिक्स-क्रीडाणां आधारः भविष्यति। इयं स्पर्धा नीरजचोपड़ा-भारतीय-एथलेटिक्स-सङ्घस्य संयुक्त-आश्रयेण आयोजिता अस्ति तथा च भारते अद्यपर्यन्तं आयोजिता एथलेटिक्स-क्रीडायाः सर्वाधिक-रेटेड्-इत्येतत् इति मन्यते

प्रतियोगितायाः पूर्वसंध्यायां आयोजिते पत्रकारसम्मेलने नीरजः अवदत् यत्, सर्वतोऽपि महत्त्वपूर्णं वस्तु अस्य आयोजनस्य सफलतां करणीयम्। प्रदर्शनं निश्चितरूपेण एव, परन्तु तस्मात् अधिकं महत्त्वपूर्णं यत् एतत् आयोजनं सफलं भवति येन एतत् अग्रे नेतुं शक्यते। भविष्ये अधिकानि क्रीडाः अस्मिन् योजिताः भवेयुः, भारतीयक्रीडकाः बृहत् मञ्चे अवसरं प्राप्नुवन्ति। २७ वर्षीयः नीरजः भावुकः भूत्वा अवदत् यत् तस्य नाम्ना अन्ताराष्ट्रियस्तरस्य आयोजनं भविष्यति इति सः कदापि न चिन्तितवान्। सः अवदत् यत्, “एतत् स्वप्नम् अस्ति यत् मया कदापि न दृष्टम् अपि, परन्तु अधुना एएफआई, सर्वकारः, विश्व एथलेटिक्स्, प्रायोजकाः च मम समर्थनं कुर्वन्ति तदा किमपि सम्भवम् इति भाति।”.

सः अवदत् यत्, “श्वः यदा अहं व्यायामशालायां प्रशिक्षणं कुर्वन् आसीत् तथा च थोमस रोह्लरः शेषाः च क्षेपकाः क्षेत्रे अभ्यासं कुर्वन्ति स्म तदा अहम् अवगच्छामि यत् एषः एव क्षणः यस्य प्रतीक्षा मया कृता” इति

जूलियस येगो उक्तवान्—'चोप्रा भाला वैश्विकं कृतवान्'।

२०१५ तमे वर्षे विश्वविजेता केन्यादेशस्य जूलियस येगो इत्यनेन उक्तं यत् कदाचित् भालाक्षेपणं यूरोपे एव सीमितं क्रीडा इति मन्यते स्म, परन्तु नीरजचोपरा इत्यस्य कारणात् अधुना वैश्विकं जातम् सः अवदत् यत्, “यदा मम प्रबन्धकः एतस्य आयोजनस्य विषये अवदत् तदा अहं तत्क्षणमेव अवदम् यत् 'आम्, मया अवश्यमेव भारतं गन्तव्यम् यतः नीरजः मम सुहृद् अस्ति।' अद्य च वयम् अत्र स्मः” इति ।

थोमस रोहलरः अवदत्- 'अधुना अग्रिमः सोपानः स्थायिसंरचनायाः निर्माणम्' इति।

२०१६ तमस्य वर्षस्य रियो ओलम्पिकस्वर्णपदकविजेता थोमस रोहलरः अवदत् यत् एनसी क्लासिकः भारते भालाबालस्य विकासस्य अग्रिमः स्वाभाविकः सोपानः अस्ति । सः अवदत् यत्, प्रथमं सोपानं नीरजसदृशस्य तारकस्य उद्भवः आसीत्, द्वितीयं सोपानं एतादृशानां आयोजनानां आयोजनम्। परन्तु तृतीयं महत्त्वपूर्णं च सोपानं समर्थनव्यवस्थायाः निर्माणम्। यतः इदानीं युवानां प्रतिभाः आगमिष्यन्ति, तेषां प्रशिक्षकाणां, आधारभूतसंरचनानां, समर्थनस्य च आवश्यकता भविष्यति। रोहलरः आशां प्रकटितवान् यत् आगामिषु वर्षेषु भारतं तस्य परितः च देशाः भाला इत्यादिषु तकनीकीक्रीडासु गम्भीरं निवेशं करिष्यन्ति, एतत् क्षेत्रं च नूतनानि ऊर्ध्वतानि नेष्यन्ति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA