Enter your Email Address to subscribe to our newsletters
मेलबर्न, 4 जुलाईमासः(हि.स.)।ऑस्ट्रेलियायाः एकदिवसीयक्रीडादलस्य नवसंरचनायाः दिशि पादं स्थापयन्तः, अनुभवी क्षेपकः मॅट् रेनशॉ इत्यस्मै ऑस्ट्रेलिया-ए दलस्य ५० ओवर-प्रतियोगायाः कप्तानपदं नियुक्तम्। अन्यत्र, प्रतिभाशाली युवा क्षेपकः जेसन सांघः श्रीलंका-ए-दलविरुद्धं आयोज्यमानायाः चतुरहोरात्रिकश्रृंखलायाः कृते नायकरूपेण नियोजितः।
श्रीलंका-ए इत्येषा दलः त्रीणि एकदिवसीय तथा द्वे चतुरहोरात्रिके स्पर्धे समाविष्टायाः श्रृंखलायाः कृते ऑस्ट्रेलियायाः दौरे पर आगतः। एतेषां क्रीडाः डार्विन् नगरे स्थिते मारारा ओवल्-नामकक्रीडाङ्गणे जुलाई ५ तमे दिनाङ्के आरभिष्यन्ते। चतुरहोरात्रिक-क्रीडाः तु १३ तथा २० जुलाई-तिथिभ्यां आयोज्यमानाः स्युः।
यद्यपि अनुभवी नाथन मॅकस्वीनी नामकः खिलाड़ी अस्य दलस्य पूर्वनियतकप्तानः अस्ति च दलस्य भागः अपि, तथापि अस्य समये चयनकर्तृभिः नेतृत्वस्य दायित्वं रेनशॉ-सांघयोः कृते समर्पितम्। चयनसमितेः अध्यक्षः जॉर्ज बेली इत्यनेन उक्तं यत्—“युवाक्रीडीनाम् नेतृत्वानुभवस्य संवर्धनं अस्य निर्णयस्य पृष्ठभूमिः अस्ति।”
बेली इत्यनेन वक्तव्ये उक्तम्—“नाथन मॅकस्वीनी स्वाभाविकनायकः अस्ति, तेन ऑस्ट्रेलिया-ए, साउथ् ऑस्ट्रेलिया, प्रधानमंत्री-इलेवन इत्यादिषु उत्तमं नेतृत्वं प्रदत्तम्। परन्तु वयं इच्छामः यत् रेनशॉ च सांघः अपि नेतृपदं अनुभवेताम्।”
रेनशॉ-सांघयोः नेतृत्वानुभवे २९ वर्षीयः रेनशॉ इत्यनेन अतीते केवलं द्विवारं व्यावसायिकक्रिकेटे नेतृत्वं कृतम्, तदपि अपि २०२२ तमे वर्षे समरसेट् नामकदलेन इंग्लैंडदेशे। परन्तु २५ वर्षीयः सांघः अपेक्षया अधिकं अनुभवं वहति—तेन न्यू साउथ् वेल्स्-दलाय शील्डक्रीडायाम्, सिडनी थण्डर्-नामके बीबीएल्-दले च नेतृत्वं कृतम्। अत्रेतिरेकेण तेन अण्डर-१९ विश्वकप्-क्रीडायामपि ऑस्ट्रेलियाया नेतृत्वं कृतम्।
रेनशॉ यद्यपि अतीतः टेस्ट् विशेषज्ञः इत्येव ख्यातः, तथापि तस्य नवीनं गृहएकदिवसीय प्रदर्शनं लिमिटेड् ओवर-क्रमे स्थाने पात्रता सूचयति। तेन लिस्ट्-ए क्रिकेटे षट् शतकानि कृतानि, यत्र चत्वारि शतकानि क्रमाङ्क-४ स्थाने क्रीडन्तं प्राप्तानि। क्रमाङ्क-४ स्थाने तस्य औसतं ४५.०७, स्ट्राइक् रेट् ९७.५० च अस्ति। अतीतानां दशानां लिस्ट्-ए क्रीडानां मध्ये तस्य स्ट्राइक् रेट् ११२.६९ जातः।
ऑस्ट्रेलिया देशस्य २०२७ तमे वर्षे आयोज्यमाने वनडे विश्वकपे भागग्रहणं लक्षीकृत्य नवदलनिर्माणं आवश्यकम्, विशेषतः स्टीव् स्मिथ्-ग्लेन् मैक्सवेल् इत्यादीनां संन्यासोत्तरं सन्दर्भे। रेनशॉ इत्यस्य ३६०-डिग्री-शैलीयुक्तं बायेंहस्तबल्लेपनं तं मजबूतं दावेदारं करोति।
सांघेन च हालः शील्ड् सीजन-मध्ये ७०४ धावनाङ्काः कृताः, यत्र त्रयः शतकानि सन्ति। फाइनल्-क्रीडायां तेन १२६ नाबादधावनाङ्कानि कृत्वा विजयं सुनिश्चितम्। यद्यपि क्रमाङ्क-३ स्थाने तस्य औसतं केवलं ३६.७८ अस्ति, तथापि क्रमाङ्क-४ स्थाने तस्य औसतं ४५.२५ अस्ति।
अन्य प्रमुखखिलाड्यः अपि चयनकर्तॄन् प्रभावितुम् प्रयासं करिष्यन्ति — यथा नाथन मॅकस्वीनी, द्वौ टेस्ट् क्रीडितवन्तौ कर्टिस् पैटर्सन्, अनुभवी जैक् वेदराल्ड् च। युवखिलाडीभ्यः कैंपबेल् केलीवे (२२ वर्षीयः), ओलिवर् पीक् (१८ वर्षीयः) च अपि स्वप्रतिभां प्रदर्शयितुं प्रयतिष्यन्ते। एष्यां श्रृंखलायां टिम् पेन् नामकः पूर्वकप्तानः ऑस्ट्रेलिया-ए-दले कोचपदं धारयिष्यति।
---
ऑस्ट्रेलिया-ए एकदिवसीय-दलः —
सैम् इलियट्, मॅट् गिल्क्स्, ब्रायस् जैक्सन्, जैंडेन् जेह्, कैंपबेल् केलीवे, नाथन मॅकस्वीनी, ओली पीक्, जोश् फिलिप्, जैक् निस्बेट्, मॅट् रेनशॉ (कप्तान), जेसन सांघा, लियाम् स्कॉट्, बिली स्टॅनलेक्, हेनरी थॉर्न्टन्।
श्रीलंका-ए एकदिवसीय-दलः —
कमील् मिशारा, लाहिरु उदारा (कप्तान), लसित् क्रूसपुले, पसिंदु सूरियबंदरा, नुवानिदु फर्नांडो, पवन रत्नायके, सहान् अराच्चिगे, सोनल् दिनुषा, चामिंदु विक्रमसिंघे, शिरान् फर्नांडो, इसिथा विजेसुंदर, प्रमोद मदुशन, मोहम्मद् शिराज्, दुशन हेमंथा, वनुजा सहान् च।
---------------
हिन्दुस्थान समाचार