राज्यिकजन्तुशालायाः लुप्तस्य पर्यटकस्य अन्वेषणाय अभियानं प्रवर्त्यते।
गुवाहाटी, 4 जुलाईमासः (हि.स.)। गुवाहाटीस्थे अस्माराज्यजन्तुशालायाः सह वनस्पतौद्यानात् एकः पर्यटकः लुप्तः अभवत् इति वार्ता देशे संभ्रंमं प्रसारयति। शुक्रवासरस्य प्रातःकालात् आरभ्य एव पुलिस-वनेन विभागेन च संयुक्ततलाश्यभियानं प्रचाल्यते। आरक्षकस्य अनुसा
चिड़ियाखाना।


गुवाहाटी, 4 जुलाईमासः (हि.स.)। गुवाहाटीस्थे अस्माराज्यजन्तुशालायाः सह वनस्पतौद्यानात् एकः पर्यटकः लुप्तः अभवत् इति वार्ता देशे संभ्रंमं प्रसारयति। शुक्रवासरस्य प्रातःकालात् आरभ्य एव पुलिस-वनेन विभागेन च संयुक्ततलाश्यभियानं प्रचाल्यते। आरक्षकस्य अनुसारं, गुरुवासरसायम् एकः पुरुषः एकं स्यूतं गृहीत्वा जन्तुशालायाः अन्तः प्रविष्टवान्, किन्तु तस्य बहिर्गमनस्य कापि सूचना न प्राप्ता। रात्रौ दीर्घसमयं यावत् अन्वेषणस्य अन्तर्गतं चिडियाखानस्य पर्वतीयभागतः एकं जूतिपरं च एकं स्यूतं च प्राप्तं जातम्। घटनायाः गम्भीरतां दृष्ट्वा आरक्षक-उपायुक्तेन (डीसीपी) नेतृत्वे आरक्षकपदाधिकारीदलः घटनास्थले प्राप्तवान्। अन्वेषणं प्रवर्तते। अन्तिमसूचनां यावत् पर्यटकस्य कश्चनापि चिन्हं न प्राप्तम्। प्रशासनं जन्तुशालायामागतानां गमनागमनानि प्रति निग्रहम् अवलोकनं च वृद्धीकृतवान्।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA