Enter your Email Address to subscribe to our newsletters
प्रसिद्धः बालिवुड् चलच्चित्रनिर्माता निर्देशकः च विवेक अग्निहोत्री अद्यकाले स्वस्य आगामिचलच्चित्रस्य द बेङ्गल् फाइल्स् इति विषये बहु चर्चायां वर्तते। चलच्चित्रं ५ सितम्बर् दिनाङ्के सिनेमागृहेषु प्रदर्शितं भविष्यति।अधुना एव चलच्चित्रस्य एकः शक्तिशाली प्रोमो-वीडियो प्रदर्शितः, यस्य सामाजिकमाध्यमेषु प्रचण्डः प्रतिसादः प्राप्यते। विवेकाग्निहोत्री इत्यस्य पूर्वचलच्चित्रेषु इव द बेङ्गल् फाइल्स् इति चलच्चित्रमपि गम्भीरविचारप्रवर्तकविषये आधारितम् अस्ति । रोचकं तत् अस्ति यत् भारतात् पूर्वम् अमेरिकादेशे अस्य चलच्चित्रस्य प्रीमियरं भवति । अमेरिकादेशस्य १० प्रमुखनगरेषु एतत् चलच्चित्रं प्रदर्शयितुं निश्चितम् अस्ति, येन अन्ताराष्ट्रियरूपेण अपि अस्य चलच्चित्रस्य दृढं धारणा भवति इति ज्ञायते ।
विवेक अग्निहोत्री स्वस्य बहुप्रतीक्षितेन चलच्चित्रेण 'द बङ्गल फाइल्स्' इत्यनेन पुनः प्रेक्षकाणां सम्मुखं उपस्थितः भवितुम् सज्जः अस्ति। अस्य चलच्चित्रस्य भव्यं प्रीमियरं अमेरिकादेशस्य विभिन्ननगरेषु भवितुं गच्छति। १९ जुलै दिनाङ्के न्यूजर्सी-नगरे, २० जुलै दिनाङ्के वाशिङ्गटन-नगरे, जुलै-मासस्य २० दिनाङ्के रेले-नगरे, जुलै-मासस्य २६ दिनाङ्के अटलाण्टा-नगरे, जुलै-मासस्य २७ दिनाङ्के ताम्पा-नगरे, अगस्त-मासस्य २ दिनाङ्के लॉस-एन्जल्स-नगरे, अगस्त-मासस्य २ दिनाङ्के एस.एफ.बे एरियायां, 9 अगस्तदिनाङ्के शिकागो इत्यत्र 10 अगस्त दिनाङ्के ह्यूस्टने दर्शयिश्यते।
द बेङ्गल् फाइल्स् इति चलच्चित्रस्य प्रोमो साझां कुर्वन् निर्देशकः विवेकः अग्निहोत्री भावुकं सन्देशं लिखितवान् यत्, अमेरिकनस्वतन्त्रतादिवसस्य अवसरे वयं भारतीयस्वतन्त्रतायाः अकथितं असहजं च कथाम् आनयामः। १० नगराणि, १ सत्यम्। यदि द कश्मीर फाइल्स् भवन्तं मूलतः कम्पयति तर्हि द बङ्गल् फाइल्स् भवन्तं अधिकं चञ्चलं करिष्यति। अस्मिन् चलच्चित्रे एकः सशक्तः एन्सेम्बल् कास्ट् द्रष्टुं गच्छति। अनुपम खेर, मिथुन चक्रवर्ती, पल्लवी जोशी, दर्शन कुमार, सिमरत कौर च मुख्य भूमिकायां दृश्यन्ते। विवेक अग्निहोत्री स्वयमेव निर्देशनस्य बागडोरं स्वीकृतवान्, अभिषेक अग्रवालः, पल्लवी जोशी च अस्य चलच्चित्रस्य निर्माणं कृतवन्तौ । 'द बङ्गल फाइल्स्' पुनः एकवारं सिनेमाद्वारा इतिहासस्य तानि पृष्ठानि उद्घाटयितुं गच्छति, ये अद्यावधि दमिताः आसन्।
--------------------
हिन्दुस्थान समाचार / ANSHU GUPTA