बीयूएसएफ त्यक्त्वा आबीयूएसएफ इत्यत्र सम्मिलितः शुभम्
कोकराझारः (असमः), 5 जुलाईमासः (हि.स.)।बोडोल्याण्ड्-सीमापरिषद् (बीटीसी) त्यक्त्वा शुभं चक्रवर्ती अबीयूएसएफ-संस्थायाम् औपचारिकं प्रवेशं कृतवान् बोडोल्याण्ड्-सीमापरिषदस्य (BTC) अन्तर्गतं बङ्गालीयुवाछात्रसंघस्य (BUSF) सदस्यरूपेण कार्यरतः शुभं चक्रवर्ती
अल असम बंगाली युवा छात्र फेडरेशन में शुभम चक्रवर्ती  शामिल ।


कोकराझारः (असमः), 5 जुलाईमासः (हि.स.)।बोडोल्याण्ड्-सीमापरिषद् (बीटीसी) त्यक्त्वा शुभं चक्रवर्ती अबीयूएसएफ-संस्थायाम् औपचारिकं प्रवेशं कृतवान्

बोडोल्याण्ड्-सीमापरिषदस्य (BTC) अन्तर्गतं बङ्गालीयुवाछात्रसंघस्य (BUSF) सदस्यरूपेण कार्यरतः शुभं चक्रवर्ती नामकः स्वपदं परित्यज्य गतसन्ध्यायाम् औपचारिकरूपेण आल्-असम्-बङ्गालीयुवाछात्रसंघे (ABUSF) सम्मिलितः अभवत्।

एतस्मिन् अवसर उपस्थिते उक्तसंस्थया गतमद्यरात्रौ विशेषसभा आयोजिता। तस्याः सभायाः अध्यक्षता संघस्य केन्द्रीयाध्यक्षः महानन्दसरकारः अकुर्वत।

सभायां शुभं चक्रवर्तिनं सस्नेहम् आतिथ्यपूर्वकं स्वागतं कृत्वा औपचारिकरूपेण संगठनमध्ये सम्मिलितः कृतः।

एतस्मिन् सन्दर्भे अध्यक्षेन महानन्दसरकारेण सह बीटीआर्-क्षेत्रीयसमितेः अध्यक्षः राजीवसरकारः, संगठनसचिवः चन्दनमण्डलः, च कोकराझारजिल्स्य, फकीराग्राम-क्षेत्रीयसमित्याः अध्यक्षः, सचिवः, अन्यसदस्यगणश्च उपस्थिताः आसन्।

संस्थायाम् सम्मिलित्वा शुभं चक्रवर्ती अवदत्—“अहं गतत्रयोदशवर्षपर्यन्तं बीटीसी-बङ्गालीयुवाछात्रसंघस्य कोकराझारशाखासमित्याः अध्यक्षः, मुख्यपरामर्शदाता, कोकराझार-जिलासमित्याः प्रचारसचिवः च आसम्। किन्तु संगठनस्य कियन्तः व्यक्तयः यथोचितं आचरणं न कृतवन्तः, तेषां कारणेन मया अस्मात् संगठनात् त्यागः कृतः।”

एवं सन् ABUSF इत्यस्मिन् नूतनं संगठनं प्रति विश्वासं दर्शयन् सः तत्समाजे सक्रीयं योगदानं दातुं संकल्पितः अस्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA