Enter your Email Address to subscribe to our newsletters
हृदयनारायण दीक्षितःसंविधानस्य उद्देशिकायाम् “सेकुलर” इति शब्दः आपत्कालकाले एव योजितः। संविधानस्य मूलपाठे अपि अस्य ‘सेकुलर’ इत्यस्य अङ्ग्लशब्दरूपं नासीत्। संविधानसभायां प्रोफेसर-के.टी.शाह इत्यनेन द्विवारं एषः शब्दः योज्यताम् इति यत्नः कृतः। 1948 नवम्बरमासस्य 15 दिनाङ्के सः अनुच्छेदे 1 ‘सेकुलर’ शब्दस्य योजनार्थं प्रस्तावम् उपस्थापयत्, यः निष्फलः अभवत्। पुनः नवम्बर 25 दिनाङ्के अपि अन्ये प्रस्तावे ‘सेकुलर’ शब्दस्य योजने प्रयत्नः कृतः, सः अपि विफलः। आपत्काले (1976 तमे वर्षे) इन्दिरा गान्धी इत्यनेन 42तमसंविधानसंशोधनद्वारा “सेकुलर” शब्दः योजितः। तस्य अधिकृतं हिन्दीपाठं ‘धर्मनिरपेक्षता’ न स्यात्, अपि तु ‘पन्थनिरपेक्षता’ इत्येव।धर्म इत्यस्य धारणा पन्थ, मत, मजहब, रिलीजन, वा आस्था-विश्वास इत्येभ्यः भिन्ना अस्ति। धर्मः कस्यापि वस्तुनः वा प्राणिनः स्वाभाविकगुणः भवति, न तु केवलं आस्था। अग्नेः धर्मः तापः, जलस्य धर्मः रसः, पृथिव्याः गुणः-कर्म-धर्मः गुरुत्वाकर्षणं च। पन्थः-मतं-मजहबः आस्थायाः विषयाः। धर्मः तु आस्थातीतः अस्ति। भारतदेशे न कोऽपि एकः देवदूतः, न च केवलं एकं आस्थाग्रन्थम् अस्ति। भारतवासिनां विवेकी-जीवनपद्धतेः नाम धर्मः। धर्मः इत्युक्ते सनातनसत्यं, अतः भारतः धर्मनिरपेक्षः कदापि न स्यात्।पन्थनिरपेक्षता एव भारतीयधर्मस्य स्वाभाविकः प्रवाहः। किन्तु स्वार्थप्रेरिता राजनीति ‘सेकुलर’ इत्यस्य अनुवादं ‘धर्मनिरपेक्षता’ इति कृत्वा देशस्य बहुसंख्यकसमाजं निरन्तरं तिरस्करोति।प्रत्येकस्य शब्दस्य अर्थः भवति। यदा शब्दार्थस्य विकृतिः जायते तदा अनर्थः भवति। प्रत्येकस्य शब्दस्य जन्म इतिहासेन सह बध्दः अस्ति। विशिष्टे स्थित्याः, विशिष्टायाः संस्कृतेः च मध्ये शब्दविकासः जायते। अतो हि जर्मनीदेशीयः दार्शनिकः वाल्टेयर इत्यनेन ‘तर्कस्य पूर्वं शब्दपरिभाषा’ आवश्यकेति उक्तम्।“सेकुलर” विचारस्य उत्पत्तिः यूरोपस्य पन्थाधिष्ठितराज्यस्य तानाशाहित्वस्य प्रतिक्रियायाम् अभवत्। किन्तु भारतस्य प्राचीनइतिहासे न कश्चन पन्थ-तानाशाहि राजा न च राज्यव्यवस्था। इस्लामीशासनकाले औरंगजेबादयः मजहबाधारितं शासनं स्थापयितुं यत्नं कृतवन्तः, किन्तु भारतस्य स्वाभाविक-पन्थनिरपेक्षजीवनशैलीनिमित्तं ते प्रयासाः निष्फलाः अभवन्।यद्यपि यूरोपे चर्चस्य मजहबी-तानाशाही प्रबलं स्थितम्। राजा अपि चर्चस्य आधिपत्ये स्थितः। चर्चस्य पन्थाधारित-हस्तक्षेपं सामान्यजनान् राजान् च उद्विग्नान् कृतवान्। भारतः धर्म-क्षेत्रमपि सन् धार्मिक-तानाशाह्यतः मुक्तः आसीत्। यूरोपे विज्ञानवाले विवेकयुक्ता इत्यपि अन्धविश्वासस्य पाशे पतिताः। यूरोपस्य मध्ययुगः अन्धकारयुगः इति ख्यातः, परं भारतस्य मध्ययुगे अपि विवेकयुक्तः ज्ञान-प्रवाहः आसीत्।छद्म-सेकुलरवादः वा कथित-धर्मनिरपेक्षता विदेशी-सङ्कटजन्यं अपवित्र-भारम् इव अस्ति। यूरोपे चर्च-राजा मध्ये दीर्घकालीनं संघर्षः जातः। पोप् इन्नोसेन्ट-तृतीयस्य काले चर्चस्य प्रभावः सर्वोपरि आसीत्। फ्रान्सराजा फिलिपः चर्चेण सह विवादम् अकरोत्। सः पादरीसमाजे करम् आरोपितवान्। पोपः प्रतिषेधं कृतवान्, यत् राजा-राज्यं चर्चाधीनं भवेत् इति तेन उद्घोषितम्। परं इंग्लैण्डे अन्ते राजाज्ञा मान्यतां प्राप्तवती, पादरयः अपि नतवन्तः।फ्रान्से राजा चर्चस्य विरोधं कृतवान्, देशीय-विद्वद्भिः सह मन्त्रणां कृत्वा उक्तवान्— सांसारिकमर्थे न कस्यापि अन्यस्य आधिपत्यं स्वीकृत्यते। एषा धारा अङ्ग्लदेशेऽपि हेनरी सप्तमः, अष्टमश्च चर्चस्य आधिपत्यं विरोधं कृतवन्तौ। कार्डिनल् वूल्जे इत्यनेन यत् ईश्वरस्य तत् ईश्वराय, यत् राज्ञः तत् राज्ञे इति सिद्धान्तः समर्पितः।अतः सिद्धान्तः अयं स्थापितः— यत् सांसारिकविषये राज्यस्य अधिकारः भवेत्, आस्थाविषये चर्चस्य।1870 तमे वर्षे पोपस्य रोमप्रदेशे इटलीराज्यस्य अधिकारः जातः। 1871 तमे इटली-संसदा “ला ऑफ पेपर गारन्टीज़” इत्यस्मिन् पोपाय ‘वेटिकन’ प्रदेशः प्रदत्तः, यत्र सः पन्थिक-राजाध्यक्षः इति मान्यतां प्राप्तवान्। 1905 तमे फ्रान्से अपि धर्म-राज्यभेदाय विशेषः अधिनियमः पारितः।सारतः— सेकुलरवाद इत्यस्य मर्म अर्थः यः— पन्थसंघटनात् भिन्नः, व्यक्तेः गरिमायुक्तः, सांसारिकविषये स्वतन्त्रं राज्यम्।किन्तु भारतस्य राजनीतौ तथाकथित-सेकुलरवादः मजहबी-कट्टरतायाः, धर्मान्तरणस्य च समर्थनरूपे स्थापितः। वेटिकन इत्येषः संसारस्य लघुतमः राष्ट्रः अस्ति, पोपः तत्र राष्ट्राध्यक्षः, लक्ष्यं— सर्वं विश्वं ईसाईत्वेन परिवर्तितम्।‘धर्मनिरपेक्षता’ इत्येषा उधृत-राजनीतिक-संकल्पना भारतस्य राजनीतौ ‘फास्ट फूड’ सदृशः आसीत्।चेम्बर्स् ट्वेण्टीएथ् सेन्चुरी डिक्शनरी, लागमैन् डिक्शनरी, च सर्वेषां पश्चिमीयशब्दकोशानां अनुसारं— “सेकुलर” इत्यस्य अर्थः पन्थादि-मजहबादेः असम्बद्धम्, ईश्वरादपि पृथक्कृतम्, सांसारिकम् इति। किन्तु भारतस्य अल्पसंख्यकवादप्रधान-राजनीतिः अस्य विपरीतमर्थं स्थापयति।अत्र मजहबी-आरक्षणं अपि सेकुलर, तस्य संवैधानिक-विरोधः साम्प्रदायिकतारूपेण दण्डनीयः। हिन्दुत्वं ‘सेकुलर’ विरोधी, परं मजहबी-कट्टरता तु धर्मनिरपेक्षता इति उच्यते।एषः तथाकथित-धर्मनिरपेक्षता हास्यजनकः अपि हिंस्रः अपि अस्ति।हम भारत के लोग इत्यस्य प्राचीनधर्म-संस्कृतिः एव सर्वपन्थ-सम्मानभावं जनयति। भारतस्य पन्थनिरपेक्षता तु स्वाभाविक-जीवनशैली एव। अस्य मूलार्थः— सर्वपन्थे समभावः।अथर्ववेदे अपि मातरं पृथिवीं स्तुवन्ति— या विविधमतानां जनानां पोषिका अस्ति। गीता अपि एवमेव दर्शयति— यः विभक्ते संसारे अविभक्तमेकत्वं पश्यति, सः एव यथार्थदर्शी।अतः छद्म-‘धर्मनिरपेक्षता’ राष्ट्रभावस्य अपमानरूपा अस्ति।“रिलीजन” (मत/मजहब) इति आस्था च, “धर्मः” च भिन्नदृष्ट्या दृश्येते। भारतदेशे सर्वाः आस्थाः सम्मानं प्राप्ताः।पश्चिमे मजहबी-बहुसंख्यक-राष्ट्रः अपि पन्थनिरपेक्षः नास्ति, परं भारतः, मजहबकर्षणवाले कालात् अपि, पन्थनिरपेक्ष-धारायुक्तः एव स्थितः।भारतीय-संस्कृतिः एव विवेकानन्दः, दयानन्दः, गोखले, तिलकः, गांधी, पटेल, हेडगेवारः, लोहिया, विपिनचन्द्रपालः, बङ्किमचन्द्रः इत्यादीन् प्रेरणास्रोतः महापुरुषान् प्रदत्तवती।‘सेकुलर’ इत्यस्य यथार्थार्थः— सांसारिकं, भौतिकं च, न तु ‘धर्मनिरपेक्ष’। मजहबी-अल्पसंख्यकपरस्तिः अपि न।उधारतः आगतानां ज्ञानस्य, शब्दानां च, उपयोगः प्रायः संकटकरः एव। अतीवप्रयोगेन शब्दाः जर्जराः भवन्ति, दुरुपयोगेन विगलिताः अपि भवन्ति।अतः— यथार्थशब्दज्ञानं, यथार्थशब्दप्रयोगश्च एव लोकमङ्गलस्य पन्थाः। पतञ्जलिमहाभाष्ये अपि यथायोग्यशब्दप्रयोगस्य निर्देशः कृतः।
(लेखकः, उत्तर प्रदेश विधानसभायाः पूर्वः अध्यक्षः वर्तते ।)
हिन्दुस्थान समाचार