बङ्गालभाजपा प्रधानमन्त्री मोदिनः सभायाः आयोजनं कर्तुं प्रयतते, २१ दिनाङ्के तृणमूलस्य सभायाः पूर्वं स्वस्य राजनैतिकशक्तिं दर्शयितुम् इच्छति
कोलकाता, 5 जुलाईमासः (हि.स.)। पश्चिमबङ्गदेशे भारतीयजनतापक्षः २१ जुलैदिनाङ्के तृणमूलकाङ्ग्रेसस्य शहीददिवससभायाः पूर्वं स्वराजनैतिकशक्तिं दर्शयितुं सज्जतां प्रारभत।सद्यः नियुक्तस्य नूतनस्य प्रदेशाध्यक्षस्य शमिकभट्टाचार्यस्य नेतृत्वे प्रधानमन्त्री नरेन्
रवि शंकर प्रसाद और शमिक भट्टाचार्य


कोलकाता, 5 जुलाईमासः (हि.स.)। पश्चिमबङ्गदेशे भारतीयजनतापक्षः २१ जुलैदिनाङ्के तृणमूलकाङ्ग्रेसस्य शहीददिवससभायाः पूर्वं स्वराजनैतिकशक्तिं दर्शयितुं सज्जतां प्रारभत।सद्यः नियुक्तस्य नूतनस्य प्रदेशाध्यक्षस्य शमिकभट्टाचार्यस्य नेतृत्वे प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य महत्याः जनसभायाः आयोजनं कर्तुं दलं प्रयतते।

भाजपायाः एकः वरिष्ठः नेता उक्तवान् यत् 21 जुलैतः पूर्वं कस्मिन् अपि दिने प्रधानमन्त्री मोदी बङ्गदेशे सभां सम्बोधयितुं दलं प्रयतते।भाजपानेता उक्तवान् यत् वयं प्रधानमन्त्रिणः बिहारस्य निर्वाचनभ्रमणात् पूर्वं किञ्चित् समयं गृहीत्वा बङ्गदेशे सभां कर्तुं प्रयत्नशीलाः स्मः। एकतः एतेन दलकार्यकर्तृणां मनोबलं वर्धयिष्यते, अपरतः तृणमूलकाङ्ग्रेसाय सन्देशः अपि प्रेष्यते यत् वयं पूर्णबलेन निर्वाचनक्षेत्रे प्रवेशं कर्तुं सज्जाः स्मः इति। सः अवदत् यत् अस्याः सभायाः विषये प्रधानमन्त्रिकार्यालयेन सह संचारः आरब्धः अस्ति, शीघ्रमेव समयः स्थानं च घोषयितुं शक्यते।

इदानीं शुक्रवासरे नूतनराज्याध्यक्षत्वेन शमिकभट्टाचार्यस्य वक्तव्यस्य विषये विवादः उत्पन्नः। सः उक्तवान् आसीत् यत् भाजपायाः युद्धं मुसलमानानां विरुद्धं न, अपितु तेषां जीवनस्तरस्य उन्नयनार्थम् अस्ति। एतत् कथनं केभ्यः खण्डैः दलस्य मूलभूतनीत्याः भिन्नम् इति अवगतम् आसीत् ।

एतस्य विषये स्पष्टीकरणं कुर्वन् भट्टाचार्यः अवदत् यत्, विपक्षनेता शुभेन्दु अधिकारी शुक्रवासरे हिन्दुमतानाम् एकतायाः विषये बलं दत्तवान् आसीत्। अहं केवलं उक्तवान् यत् यदि मुस्लिमसमुदायः मन्यते यत् तेषां समर्थनं विना बङ्गदेशे सत्तापरिवर्तनं न भवितुम् अर्हति तर्हि ते दुर्भावनायाः अधीनाः सन्ति। मम उद्देश्यं आसीत् यत् तेषां जीवनस्तरस्य तुलना गुजरातस्य मुसलमानैः सह करणीयम्, आत्मनिरीक्षणं च करणीयम्।

राज्ये तृणमूलकाङ्ग्रेसस्य शासनेन असन्तुष्टाः सर्वेभ्यः अपि राजनैतिकमतभेदं विस्मृत्य एकीकृत्य ममताबनर्जी इत्यस्याः नेतृत्वे १४ वर्षीयं शासनं समाप्तुं अग्रे आगन्तुं राज्यस्य अध्यक्षः आह्वानं कृतवान्।

हिन्दुस्थान समाचार / ANSHU GUPTA