Enter your Email Address to subscribe to our newsletters
पटना, 5 जुलाईमासः (हि.स.)। उपमुख्यमन्त्री सम्राटचौधरी इत्यनेन उक्तं यत् समस्तीपुरे सहकारीप्रशिक्षणकेन्द्रस्य पूसा इत्यस्य प्रशासनिकभवनस्य अतिथिगृहस्य च निर्माणार्थं राज्यसर्वकारेण १९.५२ कोटिरूप्यकाणां प्रशासनिकं अनुमोदनं दत्तम्। एतेन निवेशेन प्रशिक्षणकेन्द्रे प्रशिक्षुभ्यः, अधिकारिभ्यः, अतिथिविशेषज्ञाभ्यः च आधुनिकसुविधाः प्राप्यन्ते। भवनस्य निर्माणकार्यं शीघ्रमेव आरभ्यते।
उपमुख्यमन्त्री चौधरी शनिवासरे अत्र उक्तवान् यत् एषा परियोजना सहकारीव्यवस्थां सुदृढं कर्तुं प्रशिक्षुभ्यः व्यावहारिकं अनुभवं प्रदातुं च राज्यसर्वकारस्य प्रतिबद्धतां प्रतिबिम्बयति। एतत् निर्माणं प्रशिक्षणस्य गुणवत्तां वर्धयिष्यति, ग्रामीणस्तरस्य सहकारीप्रबन्धनाय च नूतना ऊर्जां दास्यति।
उपमुख्यमन्त्री उक्तवान् यत् एतेन न केवलं स्थानीयस्तरस्य रोजगारस्य अवसराः वर्धन्ते, अपितु सहकारीक्षेत्रे नवीनतायाः कार्यक्षमतायाः च प्रेरणा भविष्यति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA