Enter your Email Address to subscribe to our newsletters
जौनपुरम्, 05 जुलाईमासः (हि.स.)। अतिरिक्तसत्रन्यायाधीशस्य उमेशकुमारस्य न्यायालयेन शनिवासरे स्वस्य १० वर्षीयायाः पुत्र्याः बलात्कारस्य आरोपितं पितरं दोषिणं इति कृत्वा २० वर्षाणां कठोरकारावासस्य, २५,००० रुप्यकाणां दण्डस्य च दण्डः दत्तः।
अभियोजनस्य कथानुसारं लाइनबाजार- आरक्षकस्थानक्षेत्रस्य एकः युवकः एकं प्रकरणं पञ्जीकृतवान् यत् तस्य पिता स्वस्य नाबालिगभगिन्या सह २३ अगस्त २०२२ इत्यस्मात् पूर्वं अनेकवारं बलात्कारं कृतवान् तथा च यदि सः कस्मैचित् कथयति तर्हि तं मारयिष्यामि इति भयोत्पादनम् अकरोत्। प्रथमपत्न्याः मृत्योः अनन्तरं तस्य पिता द्वितीयवारं विवाहं कृतवान् आसीत्, सः स्वकन्यानां यौनशोषणं, उत्पीडनं च करोति स्म । यस्मात् कारणात् ज्येष्ठा कन्या मृता अस्ति, अधुना सः कनिष्ठां कन्यायाः अपि बलात्कारं करोति ।
पीडिता तस्याः भ्राता च क्रॉस्-एक्जामिनेशन-काले वक्तव्यस्य समये दत्तं वक्तव्यं प्रत्याहरितवन्तौ अपि न्यायालयेन पूर्वं कृतं वचनं दोषीत्वं पर्याप्तं इति मत्वा अभियुक्तं पितरं बलात्कारस्य दोषी इति ज्ञात्वा दण्डः दत्तः अभियोजनपक्षस्य प्रतिनिधित्वं सर्वकारीय अधिवक्ता राजेशकुमार-उपाध्यायः, कमलेशरायः च कृतवन्तः।
हिन्दुस्थान समाचार / ANSHU GUPTA