Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 05 जुलाईमासः (हि.स)। केंद्रसर्वकारेण शनिवासरे देशस्य समस्तोपभोक्तृजनान् प्रति एकं महत्त्वपूर्णं आवाहनं कृतम्— यत् ते केवलं भारतीयमानकब्यूरो प्रमाणितं शिरस्त्राणम् एव उपयोगं कुर्वन्तु।
मोटर् वाहन अधिनियमः 1988 अनुसारं द्विचक्रवाहनचालकैः शिरस्त्राणधारणम् अनिवार्यम् अस्ति।
उपभोक्तृविभागेन, खाद्यं सार्वजनिकवितरणं च प्रभारयता मंत्रालयेन प्रदत्ते सूचना-विवरणे स्पष्टीकृतम्—
उपभोक्तृविभागेन बीआईएस्-प्रमाणनविहीनस्य शिरस्त्राणनिर्माण-विक्रययोः विरुद्धं कठोरकार्यवाही कर्तव्या इति आह्वानं कृतम्।
मंत्रालयस्य प्रदत्तानुसारं भारतदेशे सड्कायां चालयमानानि द्विचक्रवाहनानि २१ कोट्यधिकानि सन्ति।
यद्यपि मोटरवाहन-अधिनियमेन शिरस्त्राणधारणं अनिवार्यं कृतम्, तथापि तस्य प्रभावकारिता तस्य गुणवत्तायाम् अधिष्ठिता अस्ति।
हीनगुणयुक्तानि शिरस्त्राणानि सुरक्षायाः अपकारकानि भवन्ति, तेन च तेषां प्रयोजनं विफलं भवति।
भारतीयमानकब्यूरो द्वारा 2024-25 तमे आर्थिकवर्षे ५०० अधिकानि हेल्मेट् परीक्षणानि कृतानि, ३० अतिरिक्तानि छापामारी तथा जब्ती अभियानानि अपि सञ्चितानि।
उपभोक्तृविभागेन नवदिल्ली नगरे नव निर्मातृभ्यः २५०० अधिकानि अप्रमाणितानि शिरस्त्राणानि जब्तानि, यासां निर्मातॄणां अनुज्ञापत्राणि समाप्तानि वा रद्दीकृतानि च आसन्।
हीनगुणयुक्तानां शिरस्त्राणानां उपयोगः सुरक्षायाः सह तु समझानं करोति तथा च तेषां प्रयोजनं निरर्थकं भवति।
एतस्मात् समस्यात् निवारणाय 2021 तमवर्षात् एकः गुणवत्तानियन्त्रणादेशः प्रवृत्तः अस्ति, यस्य अन्तर्गतं द्विचक्रवाहनारूढैः भारतीयमानकानुसारं (IS 4151:2015) प्रमाणितं ISI-चिह्नितं शिरस्त्राणं धर्तव्यम् अनिवार्यतया विनिर्दिष्टम्।
---------------
हिन्दुस्थान समाचार