Enter your Email Address to subscribe to our newsletters
कोलकाता, 5 जुलाईमासः (हि.स.)।बङ्गदेशे सक्रियचक्रवातसञ्चारस्य, पूर्वपश्चिमस्य गर्तरेखायाः, मानसूनप्रवाहस्य च त्रयस्य कारणात् राज्यस्य विभिन्नेषु भागेषु महतीतः अत्यन्तं प्रचण्डवृष्टेः पूर्वानुमानं जारीकृतम् अस्ति विशेषतः दक्षिणबङ्गस्य अनेकेषु मण्डलेषु आगामिसोमवासरपर्यन्तं निरन्तरं वर्षा भवितुं शक्नोति।
शनिवासरे उल्टार्थ्-नगरे अतीव प्रचण्डवृष्ट्याः प्रकाशिता अस्ति। वातावरणविभागेन शनिवासरे रविवासरे च बांकुरा, पुरुलिया, पश्चिम मेदिनीपुर, झारग्राम, हुगली, नादिया, पूर्वबुर्दवान च जनपदेषु अत्यन्तं प्रचण्डवृष्टिः भविष्यति इति रक्तसचेतः कृतः अस्ति।
अलीपुर-वातावरण-केन्द्रस्य अनुसारं दक्षिणबङ्गस्य अधिकांशजनपदेषु द्विगुणित-गर्भरेखायाः, चक्रवात-दाबस्य च प्रभावात् प्रचण्डवृष्टिः सम्भवति केषुचित् स्थानेषु अतिवृष्टिः अपि भवितुम् अर्हति । कोलकातानगरे वज्रपातेन सह विकीर्णवृष्टेः सम्भावना अपि वर्तते। राज्ये सर्वत्र सक्रियमानसूनवायुना आगामिदिनानि यावत् व्यत्यस्तवृष्टिः भविष्यति।
उत्तर-दक्षिणयोः 24 परगना-बीरभूम-मुर्शिदाबादयोः अपि सप्ताहस्य अन्ते यावत् प्रचण्डवृष्टिः भवितुम् अर्हति । अस्मिन् काले विद्युत्-वज्र-वायुना सह 30 तः 40 कि.मी.-वेगेन प्रतिहोरां प्रचण्डवायुः प्रवहति ।
दार्जिलिंग्, कालिम्पोङ्ग, अलीपुरव्दार, कूचबिहार, जलपाईगुडी इत्यादिषु विच्छिन्नरूपेण प्रचण्डवृष्ट्याः सम्भावना वर्तते। शनिवासरे रविवासरे च अत्र किञ्चित् न्यूनं वर्षा भविष्यति, परन्तु सोमवासरात् मालदासहितेषु निम्नजनपदेषु वर्षायाः तीव्रता वर्धयितुं शक्नोति। परन्तु उत्तरबङ्गदेशे गुरुवासरस्य अनन्तरं वर्षायाः गतिः न्यूनीभवति इति अपेक्षा अस्ति।
अद्य कोलकातानगरस्य आकाशः अधिकतया मेघयुक्तः एव तिष्ठति। लघुमध्यमवृष्ट्या सह प्रतिहोरां 30–40 कि.मी.वेगेन प्रबलवायुः प्रवहति । वज्रेण सह वर्षा इति चेतावनी अपि प्रकाशिता अस्ति। सोमवासरात् नगरे वर्षायाः तीव्रता किञ्चित् न्यूनीभवितुं शक्नोति।
शनिवासरे कोलकातानगरस्य न्यूनतमं तापमानं 26.2 डिग्री सेल्सियस इति ज्ञातम्, यत् सामान्यतः 0.6 डिग्री सेल्सियसं न्यूनम् अस्ति । वायुमण्डले आर्द्रतायाः स्तरः 89% तः 95% पर्यन्तं आसीत् । आगामिषु 24 होरेषु 26 तः 38 डिग्री सेल्सियसपर्यन्तं तापमानं तिष्ठति इति अपेक्षा अस्ति ।
राज्यस्य विभिन्नेषु जनपदेषु विशेषतः दक्षिणबङ्गदेशे सप्ताहान्ते प्रचण्डवृष्ट्या जनान् सजगः भवितुं निर्देशः दत्तः अस्ति। निम्नक्षेत्रेषु जलप्रलयस्य सम्भावनायाः, विद्युत्प्रकोपस्य च घटनां दृष्ट्वा स्थानीयप्रशासनं सज्जतां कर्तुं निर्देशः दत्तः अस्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA