Enter your Email Address to subscribe to our newsletters
हॉलिवुड्प्रदेशतः अतीव दुःखदं समाचारः आगतः अस्ति। ख्यातनामः अभिनेता जूलियन् मैकमोहन् महोदयः ५६ वर्षवयः समाप्त्यां दिवङ्गतः। सः ‘फैंटास्टिक् फोर्’ इत्यादिषु लोकप्रियचलच्चित्रेषु स्वस्य अद्भुताभिनयानुकौशलस्य कारणेन विख्यातः आसीत्। गतकालस्य किञ्चन समयात् आरभ्य सः क्यान्सर्-नाम्नि भीषणे व्याधौ संघर्षं कुर्वन् आसीत्।तस्य निधनसमाचारस्य श्रवणेन चलचित्रजगत्, तस्य भक्तगणः च शोकमग्नाः अभवन्। तस्य भार्या कैली मैकमोहन् इत्यनेन तस्य निधनस्य पुष्टि: कृता। सा अवदत् –क्यान्सर्-विरुद्धे दीर्घं साहसपूर्णं च युद्धं कृत्वा जूलियन् इदं लोकं परित्यक्तवान्। सः स्वजीवनं, स्वकार्यं, स्वभक्तजनं, विशेषतः स्वकुटुम्बं च अतीव प्रेम्णा अन्वितः आसीत्। एतस्मिन् कठिनकाले अस्माकं निजत्वस्य सम्मानं भवद्भिः क्रियेत इति प्रार्थयामहे। जूलियनस्य समस्तभक्तेभ्यः अस्माकं अनुरोधः अस्ति यत् ते जीवनं तेन यथासदा जीवितं यथोचितं सन्दीप्तं कुर्युः।एतत् वक्तव्यं श्रुत्वा तस्य भक्तजनानां सहकाऱिणां च नेत्रयोः अश्रवः प्रवृत्तः।जूलियनः केवलं प्रमुखः अभिनेता न आसीत्, अपि तु प्रभावशालिनः वंशपरम्परायाः अपि अंगः आसीत्। सः ऑस्ट्रेलिया-देशस्य पूर्वप्रधानमन्त्री विलियम् मैकमोहनस्य पुत्रः आसीत्। तेन स्वकर्तृत्वस्य आरम्भः मॉडलिङ्-क्षेत्रे कृतः, अनन्तरं दूरदर्शन-शृंखलायाः दिशां प्रति प्रयाणं कृतवान्।तस्य प्रथमा चलचित्रं 'Wedded and Wild Summer' नामकम् आसीत्, ततः परं सः कदापि पृष्ठतः न प्रतिनिवृत्तः। तेन ‘अदर् वर्ल्ड्’, ‘चार्म्ड्’, ‘एनअदर् डे’, ‘प्रिजनर्’, ‘फायर् विद् फायर्’ इत्यादिषु अनेकेषु स्मरणीयेषु चलचित्रेषु श्रृंखलासु च कार्यं कृतम्।किन्तु तस्य वास्तविकं वैश्विकं परिचयं सन् 2005 तमे वर्षे 'फैंटास्टिक फोर्' नाम्नि चलचित्रे ‘विक्टर वॉन डूम्’ इत्यस्य प्रसिद्धचरित्रस्य अभिनयेन प्राप्तम्।एषः अभिनयः तं अन्तरराष्ट्रीयस्तरे लोकप्रियतायाः प्राप्तिं ददात् च हॉलिवुड् मध्ये तस्य प्रतिष्ठां दृढां कृतवान्।जूलियन् मैकमोहनस्य स्मृतयः तस्य हृदयस्पर्शिनं स्वभावं च यावत्कालं जनानां हृदयेषु जीविष्यतः।
-------
हिन्दुस्थान समाचार