प्रधानमन्त्री मोदी इत्यस्य अतिरिक्तसचिवेन काशीनगरे विकासकार्यस्य वृत्तान्तः कृतः
पर्यटनसुविधाः वैश्विकमानकेन सह समानरूपेण आनेतुं बलं दत्तं, प्रमुखमन्दिरेषु कृता दर्शनपूजा वाराणसी, 05 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य दूतः (प्रधानमन्त्रीस्य अतिरिक्तसचिवः) सुभाषीशपाण्डः शनिवासरे वाराणसीं गत्वा नगरे प्रचलितानां
प्रधानमंत्री मोदी के अतिरिक्त सचिव


पर्यटनसुविधाः वैश्विकमानकेन सह समानरूपेण आनेतुं बलं दत्तं, प्रमुखमन्दिरेषु कृता दर्शनपूजा

वाराणसी, 05 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य दूतः (प्रधानमन्त्रीस्य अतिरिक्तसचिवः) सुभाषीशपाण्डः शनिवासरे वाराणसीं गत्वा नगरे प्रचलितानां विविधानां विकासकार्याणां निरीक्षणं कृतवान्। तस्य भ्रमणस्य उद्देश्यं पर्यटनस्य वैश्विकमानचित्रे काशीम् अधिकप्रभाविरूपेण स्थापयितुम् आसीत् । सः कैन्ट्-नगरे स्थितानां भाटकयान-स्थानकस्य, रेलस्थानकस्य, प्रमुख-घाटानां, मन्दिराणां, संग्रहालयानाम् च विस्तरेण निरीक्षणं कृत्वा सम्बन्धित-अधिकारिभ्यः सूचनां गृहीतवान् कैन्ट् रेलवेस्थानके निरीक्षणकाले सः यात्रिकसुविधानां समीक्षां कृत्वा स्टेशननिदेशक अर्पितगुप्तात् स्टेशनविकासस्य प्रगतेः सूचनां प्राप्तवान्। द्वितीयप्रवेशद्वारस्य पुनर्विकासस्य त्वरिततायै अपि सः निर्देशं दत्तवान् । जनसुविधकेन्द्रे सः टैक्सी, ट्राली, आतिथ्यं, मन्दिरे, भ्रमण, यात्रा इत्यादीनाम आरक्षणसेवानां समीक्षां कृत्वा पर्यटनसूचनाकेन्द्रे उपस्थितैः जनानां सह संवादं कृतवान्। तदनन्तरं सः भारतमातामन्दिरं प्राप्य मन्दिरे निर्मितस्य अखण्डभारतस्य मानचित्रस्य, तत्र दत्तानां ऐतिहासिकलिपिनां च सूचनां प्राप्तवान् । मन्दिरस्य रक्षकः राजुसिंहः तस्मै देवनागरी, ब्राह्मी, सिन्धुलिपिनाम् इतिहासस्य विषये अवगतवान् । दुर्गाकुण्ड्-नगरे स्थितस्य आनन्द-वान-उद्यानस्य, मन्दिर-सङ्कुलस्य च निरीक्षणं कुर्वन् सचिवः उद्यानस्य समीपे स्थितस्य विध्वंसित-भवनस्य विषये भारतीय-पुरातत्व-सर्वक्षणस्य (ASI) प्रतिवेदनं आह्वयितुं निर्देशं दत्तवान् तदनन्तरं तुलसीमानसमन्दिरं श्रीसंकटमोचनमन्दिरं च गतवान् ।

—घाटः एवं सांस्कृतिकस्थलानाम् अवलोकन

अस्सीघाटे आयोजितानां सांस्कृतिककार्यक्रमानाम्, समीपस्थमन्दिराणां ऐतिहासिकमहत्त्वस्य, रामनगरस्य रामलीलासहितस्य काशीस्य पारम्परिकविरासतस्य च विषये मण्डलीय आयुक्तः एस. तदनन्तरं सः दशश्वमेधघाटं प्राप्तवान् यत्र शीतलमातामन्दिरं, हनुमानमन्दिरं, दशेश्वरमेधसरोवरं च गतवान् ।

मनमहालमन्दिरस्थे संग्रहालये सः विडियोक्लिप्, थ्री-डी मॉडल्, भित्तिचित्रं च माध्यमेन काशी इत्यस्य धार्मिकं, सांस्कृतिकं, आध्यात्मिकं च महत्त्वम् अवगच्छति स्म ।

तदनन्तरं सः काशीविश्वनाथमन्दिरं, अन्नपूर्णादेवालयं, कालभैरवमन्दिरं च गत्वा नगरस्य आध्यात्मिकशक्तिं अवशोषितवान् ।

—सारनाथ एवं अर्बन हाट का निरीक्षण

चौकघाटे स्थितस्य अर्बन् हाटस्य निरीक्षणं कृत्वा सचिवः सारनाथं प्राप्तवान्, यत्र सः चौखण्डी स्तूपः, पुरातत्त्वसङ्ग्रहालयः, धमेखस्तूपः, मुलागन्धा कुटीविहारः, थाईबुद्धविहारः च इत्यादीनि अनेकानि महत्त्वपूर्णस्थानानि गतवान् । भगवद्बुद्धसम्बद्धानां प्रतिमानां, भित्तिचित्रस्य, नागरीलिप्याः विकासस्य, बौद्धधर्मस्य प्रमुखघटनानां च विषये सूचनां प्राप्तवान् । धम्मचक्रं, चैत्यगृहं, अशोकस्तम्भं च दृष्ट्वा सः तीव्ररुचिं प्रकटितवान् ।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA