विंशतिवर्षोत्तरम् एके अभवन् ठाकरे बंधवः, संयुक्तयात्रायाम् उद्धवस्य प्रतिपादनं-वयं सहवर्तितुं सार्धं वर्तेमहि
मुंबई, 05 जुलाईमासः (हि.स.)।मुंबईनगरस्य वर्ली डोम इत्यस्मिन् स्थले आयोजितायाम् संयुक्तराल्यायाम् उद्धवठाकरेण घोषितं यत्— उभौ पक्षौ एकत्र मिलित्वा स्थायित्वायै सहागतवन्तौ। सः अवदत्— वयं उभौ ''उपयुज्य परित्यज'' इत्यस्य तेषां नीतेः कटुतमं अनुभवम् अन
राज और उद्धव ठाकरे हुए एक


मुंबई, 05 जुलाईमासः (हि.स.)।मुंबईनगरस्य वर्ली डोम इत्यस्मिन् स्थले आयोजितायाम् संयुक्तराल्यायाम् उद्धवठाकरेण घोषितं यत्— उभौ पक्षौ एकत्र मिलित्वा स्थायित्वायै सहागतवन्तौ। सः अवदत्— वयं उभौ 'उपयुज्य परित्यज' इत्यस्य तेषां नीतेः कटुतमं अनुभवम् अनुभूय, अधुना तान् राजनीति क्षेत्रात् बहिः निष्कासयिष्यामः।एतस्मिन् अवसरेऽस्मिन् उद्धवगुटेन महाराष्ट्रनवनिर्माणसेनायाः सह मैत्री गठबन्धनस्य घोषणा कृता। उद्धवठाकरेण उक्तं यत् “अनेकेषां वर्षाणां अनन्तरं मम च राजठाकरेः च एकत्र सार्वजनिकमञ्चे मिलनं जातम्। सर्वे जानन्ति यत् तस्यः (राजस्य) कीदृशं योगदानं महाराष्ट्राय आसीत्। बारंबार एषः प्रश्नः जातः यत् 'कदा एकत्र मिलिष्यामः?' अधुना वयं मिलितवन्तः, किन्तु जनाः वयं पुनः पृथक् स्युः इति यतिष्यन्ते।उद्धवः आरोपयत् यत्— “जनाः कथयन्ति यत् अस्माकं संयोगः न तु मराठीभाषायाः कृते, अपि तु नगरपालिकायाः स्वार्थाय। किन्तु अस्माकं संकल्पः सत्तायाः कृते नास्ति, अपि तु मराठीभाषायाः कृते अस्ति।सः स्पष्टतया अवदत्— “वयं मराठीभाषायाः पालकयः (पालकीवाहकाः) भविष्यामः, पालक्यां मराठीभाषां संस्थापयिष्यामः। वयं अन्यभाषाणां विरोधः न कुर्मः, किन्तु हिन्दीभाषायाः अनिवार्यता अस्माभिः सह्यं न भवति। मम मुख्यमन्त्रित्वे अपि हिन्दी अनिवार्या नासीत्।अवसानतः सः अवदत्— “यदि मराठीजनानां कृते न्यायस्य मागिं कर्तारः यदि 'दुष्टाः' इति कथ्यन्ते, तर्हि वयं दुष्टाः एव।उद्धवठाकरेण प्रश्नः कृतः— “यदि महाराष्ट्रे बालासाहेबठाकरेण समर्थनं न प्रदत्तं स्यात्, तर्हि आज्ये स्थिताः हिंदुत्वप्रवक्तारः सत्ता प्राप्तुं शक्नुवन् किं?” सः अवदत् यत्— संयुक्तमहाराष्ट्रसमितेः समये यथा सर्वे एकत्र मिलिताः, तथैव अधुना अपि एकत्वं आवश्यकम्।उद्धवः भाजपायाः मराठीजनानामपि एकत्र आगमनाय आह्वानं कृतवान्।द्वितीयतः राजठाकरेण अपि सत्तापक्षं प्रति कठोरं सन्देशं दत्तम्। सः अवदत्— “मराठीगौरवे कदापि न्यूनता न जाताऽस्ति। तेन सर्वान् आह्वानं कृतं यत्— “मराठीएकता भविष्ये अपि स्थायिनी भविष्यामः।

हिन्दुस्थान समाचार