राष्ट्रियस्वयंसेवकसंघः राष्ट्रं प्रति पूर्णसमर्पणस्य जीवन्त उदाहरणम् अस्ति : करियामुंडा
खूंटी, 05 जुलाईमासः (हि.स.)। यदा राष्ट्रियस्वयंसेवकसंघस्य शतवर्षीययात्रा आरब्धा तदा अहं प्रायः नववर्षस्य बालकः आसम्। अद्य अहं ९१ वर्षीयः अस्मि। यदा अहं नववर्षीयः आसम् तदा संघस्य स्थापना अभवत् अवश्यम् । अहं जनसंघेन सह सम्बद्धः आसम्, यौवने आपत्कालस्य स
कडिया मुंडा की फाइल फोटो


खूंटी, 05 जुलाईमासः (हि.स.)। यदा राष्ट्रियस्वयंसेवकसंघस्य शतवर्षीययात्रा आरब्धा तदा अहं प्रायः नववर्षस्य बालकः आसम्। अद्य अहं ९१ वर्षीयः अस्मि। यदा अहं नववर्षीयः आसम् तदा संघस्य स्थापना अभवत् अवश्यम् । अहं जनसंघेन सह सम्बद्धः आसम्, यौवने आपत्कालस्य समये जेलं गतः। अहम् अपि कारागारे प्रार्थनां कर्तुम् आरब्धवान्। अद्यत्वे परिणामः संकल्पात् सिद्धिपर्यन्तं भवति। अस्माकं संघः केवलं संस्था एव नास्ति, एतत् एकस्याः विचारधारायाः, राष्ट्रस्य प्रति चेतनायाः, पूर्णसमर्पणस्य च जीवन्तम् उदाहरणम् अस्ति । इयं तस्याः साधनायाः कथा यत्र स्वार्थात् उपरि उत्थाय राष्ट्रं स्वपरिवारं मन्यते । एतदेव तस्याः भावनायाः नाम, या स्वयम्सेवकस्य अन्तः प्रथमं राष्ट्रस्य ज्वालाम् दहति, यद्यपि स्थितिः कियत् अपि कठिना अस्ति।

लोकसभायाः पूर्वउपसभापतिः करिया मुण्डा शनिवासरे संघस्य शतवर्षीययात्रायाः समाप्तेः विषये संघसम्बद्धं स्वयात्रां सारवजनिकं कुर्वन् एतानि वचनानि अवदत्।

सः अवदत् यत् यत्र यत्र संघस्य कार्यकर्ता अस्ति तत्र सः केवलं जीवनं न जीवति, सः राष्ट्रस्य कृते जीवति। सः स्वपरिवारस्य पालनं करोति, परन्तु समाजस्य समानरूपेण परिचर्या करोति। सः स्वस्य आवश्यकताः पूरयति, परन्तु तत्सहकालं समाजस्य राष्ट्रस्य च आवश्यकतां विद्यमानस्य प्रत्येकस्य व्यक्तिस्य कृते किमपि कर्तुं भावः अपि अस्ति । एषा यात्रा सुलभा नासीत् । सः अवदत् यत् संघः प्रतिबन्धितः, आरोपितः, षड्यन्त्राणि कृतानि, परन्तु संघः न स्थगितवान्। लक्ष्ये पूर्णविश्वासयुक्तः साधकः इव वर्धमानः आसीत् । स्वयंसेवकानां त्यागः, समर्पणः, निष्ठा च देशभक्तेः एतां धारां कदापि शुष्कं न कर्तुं दत्तवती ।

सः अवदत् यत् संघेन न केवलं स्वयंसेविभ्यः देशभक्तिः पाठिता, अपितु तेषां माध्यमेन समाजाय नूतना दिशः दत्ता। एतेषु त्रयेषु स्तम्भेषु सेवा, संगठनं, संस्कारः च इति विषये संघेन राष्ट्रस्य उत्थानस्य प्रतिज्ञा कृता । कुत्रचित् जलप्लावनम् अभवत्, कुत्रचित् भूकम्पः अभवत्, कुत्रचित् सामाजिकवैषम्यं समाजं भङ्गयितुं प्रयतते स्म। प्रत्येकं समये संघस्य स्वयंसेवकः प्रथमं तत्र स्थितः दृश्यते स्म । न प्रचारस्य इच्छा, न स्तुतिः, केवलं एकं प्रयोजनम् - राष्ट्रसेवा। अद्यत्वे अपि यदा संघस्य कस्यचित् विचारकस्य वचनं श्रोतुम् अवसरः प्राप्यते तदा स्वयम्सेवकत्वस्य गौरवः, तेषां विचाराणां गभीरता च हृदयं क्षोभयति।

राष्ट्रपुनरुत्थानस्य अमरः कथा-

यत्किमपि माध्यमं, प्रत्यक्षं संभाषणं, व्याख्यानं, मञ्चात् संघस्य विचारकाणां वाक् वा भवतु, परन्तु देशभक्तिः यदा प्रवहति तदा अश्रुरूपेण नेत्रेभ्यः प्रवहति। एतानि तानि अश्रुपातानि येषु राष्ट्रप्रति अचञ्चलः प्रेम समर्पणं च प्रवहति। संघस्य शतवर्षस्य एषा यात्रा न केवलं कालस्य मापः, राष्ट्रपुनरुत्थानस्य अमरकथा अस्ति। तेषां असंख्यकार्यकर्तृणां कथा अस्ति ये महता प्रयोजनाय स्वजीवनं समर्पितवन्तः। तस्य दीपस्य प्रकाशः एव न केवलं स्वयंसेवकानां अपितु समग्रसमाजस्य दिशां ददाति। संघः केवलं संस्था एव नास्ति, जीवनस्य आदर्शः एव । एषा परम्परा यत्र विचाराः जीवन्ति, न तु व्यक्तिः, यत्र समर्पणं सर्वोपरि भवति, न तु स्वार्थः।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA