Enter your Email Address to subscribe to our newsletters
काठमांडू, 5 जुलाईमासः (हि.स.)। अमेरिकीन्यायालयेन नेपालविमानसेवायै एयरबस् ए३३० विमानद्वयम् आपूर्तिं कृतवन्तः विमानसेवासंस्थायाः एएआर कॉर्प इत्यस्य मुख्यकार्यकारी अधिकारी दीपकशर्मा इत्यस्मै नेपालीमूलस्य नागरिकं दीपकशर्मा इत्यस्मै वर्षत्रयस्य कारावासस्य दण्डः दत्तः। विमानस्य आपूर्तिकाले मापदण्डेषु मूल्येषु च परिवर्तनार्थं ६० लक्षं अमेरिकीडॉलर्-रूप्यकाणां घूसं दत्तवान् इति कारणेन न्यायालयेन शर्मा दोषी इति निर्णीतम् आसीत् ।
वाशिङ्गटन-नगरस्य जिलान्यायाधीशः अशोकमेहता दीपकशर्मा इत्यस्मै वर्षत्रयस्य दण्डं दत्त्वा प्रथमषड्मासान् आवासीयसामुदायिककेन्द्रे व्यतीतुं, २०० घण्टानां सामुदायिकसेवां सम्पन्नं कर्तुं, ततः अमेरिकादेशात् स्वयमेव निर्वासयितुं च आदेशं दत्तवान्। एतदतिरिक्तं शर्मा इत्यस्य १५०,००० डॉलरं दण्डं दातुं, १३०,८३५ डॉलरमूल्यानां सम्पत्तिं जप्तुं च आदेशः प्राप्तः अस्ति । यद्यपि शर्मा अधिकतमं ६० मासानां कारावासस्य दण्डं याचितवान् आसीत् तथापि संघीय अभियोजकाः अन्वेषणे तस्य सहकार्यस्य उल्लेखं कृत्वा ४० मासानां न्यूनतरं दण्डं याचन्ते स्म शर्मा अपि न्यायालयस्य समक्षं स्वस्य कार्यस्य विषये पश्चातापं प्रकटितवान् आसीत् ।
-----------
हिन्दुस्थान समाचार / ANSHU GUPTA