Enter your Email Address to subscribe to our newsletters
- शिरोमणि अकालीदलस्य अध्यक्षः पञ्जाबस्य पूर्व उपमुख्यमन्त्री च त्रिवारं आव्हाने दत्ते सति अपि सिंहासने न उपस्थितः
चंडीगढम्, 5 जुलाईमासः (हि.स.)। शिरोमणि अकालीदलस्य अध्यक्षः एवं पंजाबस्य पूर्वउपमुख्यमन्त्री सुखबीरबादलः तख्तश्रीहरिमन्दिरजीपटनासाहबद्वारा तनखैया घोषितः। तख्ततः पंजप्याराः शनिवासरे एतत् आदेशं निर्गतवन्तः। पटनासाहबतः दत्तस्य अस्य निर्णयस्य प्रत्यक्षः प्रभावः पञ्जाबस्य राजनीतिषु अभवत् । सुखबीर बादलस्य प्रतिद्वन्द्विनः पुनः तं परितः कर्तुम् आरब्धाः सन्ति। आदेशे उक्तं यत् सुखबीरबदलः स्वस्य व्याख्यानार्थं द्विवारम् आहूतः, परन्तु सः तत्र न प्राप्तवान् । तदनन्तरं एषः निर्णयः कृतः ।
तख्त श्री हरिमन्दिर जी पटना साहब के निर्णय के अनुसार सुखबीर बादल ने पंज प्यारा के सिद्धान्त, शिष्टाचार, आदेशों का उल्लङ्घन किया। तख्तस्य प्रबन्धनसमितेः अधिकारेषु हस्तक्षेपं कृतवान् अस्ति। ९, १० मे २०२३ दिनाङ्केषु समितिसभासु गृहीतनिर्णयान् मुक्ततया चुनौतीं दत्तवान्। पञ्जप्यारासिंहसाहिबानाम् अन्वेषणेन स्पष्टं जातं यत् अस्मिन् षड्यंत्रे सुखबीरबादलस्य अपि महत्त्वपूर्णा भूमिका आसीत्।
पञ्जप्यारास् सुखबीरबदलं मे २१ दिनाङ्के जूनमासस्य १ दिनाङ्के च स्वपक्षं प्रस्तुतुं अवसरं दत्तवान्, परन्तु सः उभयदिनेषु तख्तस्य समक्षं न उपस्थितः । शिरोमणिगुरद्वारा परबन्धकसमितेः अध्यक्षस्य हरजिन्दरसिंहधामी इत्यस्य विशेषानुरोधेन तस्मै २० दिवसाः अतिरिक्ताः दत्ताः, परन्तु तृतीयवारं अपि सः स्वपक्षं तख्तस्य समक्षं न प्रस्तुतवान् । अस्य कारणात् सः शनिवासरे तनखैया इति घोषितः अस्ति ।
ततः पूर्वं २०२४ तमस्य वर्षस्य दिसम्बरमासे श्री अकालतख्तसाहबः ९ वर्षपूर्वं डेरासचासौदाप्रमुखं रामरहीमं क्षमाकरणं सहितं बलिदानविषये कार्यवाही न कृत्वा सुखबीरबदलं तनखैया इति घोषितवान् आसीत्
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA