Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 06 जुलाईमासः (हि.स.)। आगामिनि सोमवासरे आरभ्यमाणे व्यापारसप्ताहे पञ्च कंपन्यः स्वस्व-प्रारम्भिक-पण्यप्रस्तावम् उद्घोषयिष्यन्ति। एतेषु एकस्य ट्रैवेल् फूड् सर्विसेस् इत्यस्य मुख्यपट्टिकाखण्डे अस्ति, यदा चतुारः लघुपट्टिकाखण्डे सन्ति। एतेभ्यः नवैः IPOs व्यतिरिक्तं निवेशकानां कृते गतसप्ताहे उद्घाटिते द्वे IPOs मध्ये सप्तम्यां तिथौ (जुलाई ७) पर्यन्तं तथा एकस्मिन् IPO मध्ये अष्टम्यां तिथौ (जुलाई ८) पर्यन्तं निवेदनस्य (बोली) अवसरः अस्ति।
एवमेव आगामिनि सप्ताहे नव कंपन्यः पत्त्रपण्यविनिमये (Stock Market) सूचीकरणद्वारा व्यापारारम्भं करिष्यन्ति। सप्ताहस्य प्रथमव्यापारदिनं (७ जुलाई) आरभ्य ट्रैवेल् फूड् सर्विसेस् नाम्नी कम्पनी द्विसहस्त्रकोटिरूप्यकाणां मूल्ययुक्तं IPO निवेशाय उद्घाटयिष्यति। अस्य IPO मध्ये नवम्यां तिथौ (९ जुलाई) पर्यन्तं निवेदनं कर्तुं शक्यते। अस्य IPO अन्तर्गतं १०४५ रूप्यकात् आरभ्य ११०० रूप्यकाणां प्रति-पत्रं मूल्यवर्गः (प्राइस बैंड्) निश्चितः अस्ति। लॉट्-साइज़् १३ पत्राणि सन्ति। पत्रविनियोगः (allotment) दशम्यां तिथौ (१० जुलाई) भविष्यति, ततः च चतुर्दशे जुलाई दिनाङ्के बीएसई-एनएसई पत्त्रपण्यविनिमये सूचीकरणं भविष्यति।
तस्मिन् दिने एव केमकार्ट् इंडिया इत्यस्य ८०.०८ कोटिरूप्यकाणां IPO अपि उद्घाटयिष्यते, यः नवम्यां तिथौ (९ जुलाई) पर्यन्तं खुलं भविष्यति। अस्य मूल्यवर्गः २३६-२४८ रूप्यकाणि प्रति-पत्रं निश्चितम्। लॉट्-साइज़् ६०० पत्राणि सन्ति। पत्रविनियोगः दशम्यां तिथौ (१० जुलाई) भविष्यति, ततः च चतुर्दशे जुलाई बीएसई-संस्थायाः लघुपट्टिकायां सूचीकरणं भविष्यति।
एवमेव स्मार्टेन् पावर् सिस्टेम्स् नाम्नी कम्पनी अपि ५० कोटिरूप्यकाणां IPO उद्घाटयिष्यति। अस्य IPO मध्ये अपि नवम्यां तिथौ (९ जुलाई) पर्यन्तं निवेदनं शक्यते। अत्र मूल्यं प्रति-पत्रं १०० रूप्यकाणि निश्चितम्, लॉट्-साइज़् १२०० पत्राणि। पत्रविनियोगः दशम्यां तिथौ (१० जुलाई), सूचीकरणं च चतुर्दशे जुलाई, NSE लघुपट्टिकायाम्।
अन्यस्मिन् दिने, अष्टम्यां जुलाई, ग्लेन् इण्डस्ट्रीज् इत्यस्य ६३.०२ कोटिरूप्यकाणां IPO उद्घाट्यते। अस्य IPO मध्ये दशम्यां तिथौ (१० जुलाई) पर्यन्तं निवेदनं कर्तुं शक्यते। मूल्यवर्गः ९२-९७ रूप्यकाणि प्रति-पत्रं, लॉट्-साइज़् १२०० पत्राणि। पत्रविनियोगः एकादश्यां तिथौ (११ जुलाई), सूचीकरणं च पञ्चदश्यां जुलाई, बीएसई लघुपट्टिकायाम्।
तृतीयव्यापारदिने (९ जुलाई) एस्टन् फार्मास्यूटिकल्स् नाम्नी कम्पनी अपि २७.५६ कोटिरूप्यकाणां IPO उद्घाटयिष्यति। अस्य IPO मध्ये एकादश्यां तिथौ (११ जुलाई) पर्यन्तं बोली शक्या। मूल्यवर्गः ११५-१२३ रूप्यकाणि प्रति-पत्रं, लॉट्-साइज़् १००० पत्राणि। पत्रविनियोगः १४ जुलाई, सूचीकरणं १६ जुलाई, बीएसई लघुपट्टिकायाम्।
एतेषु नवीन IPOs व्यतिरिक्तं, गतसप्ताहे तृतीयायां जुलाई दिने उद्घाटिते क्रायोजेनिक् OGES लिमिटेड् इत्यस्य १७.७७ कोटिरूप्यकाणां IPO मध्ये अद्यावधि (७ जुलाई) बोली कर्तुं शक्यते। अत्र मूल्यं ४७ रूप्यकाणि प्रति-पत्रम्, लॉट्-साइज़् ३००० पत्राणि। एषः IPO ९९.६७ गुणेन अतीव समर्पितः अस्ति। पत्रविनियोगः ८ जुलाई, सूचीकरणं १० जुलाई, बीएसई लघुपट्टिकायाम्।
एवमेव व्हाइट् फोर्स् लिमिटेड् इत्यस्य २४.२५ कोटिरूप्यकाणां IPO अपि ३ जुलाई उद्घाटितम्, अस्यापि अद्यावधि (७ जुलाई) बोली शक्या। मूल्यवर्गः ७२-७६ रूप्यकाणि प्रति-पत्रं, लॉट्-साइज़् १६०० पत्राणि। एषः IPO अद्यावधि ५९% समर्पितः। पत्रविनियोगः ८ जुलाई, सूचीकरणं १० जुलाई, एनएसई लघुपट्टिकायाम्।
अन्यतमः IPO, मेटा इन्फोटेक् इत्यस्य ८०.१८ कोटिरूप्यकाणां, चतुर्थ्यां जुलाई उद्घाटितः, अष्टम्यां जुलाई पर्यन्तं बोली शक्या। मूल्यवर्गः १५३-१६१ रूप्यकाणि प्रति-पत्रम्, लॉट्-साइज़् ८०० पत्राणि। एषः IPO अद्यावधि २.९० गुणेन समर्पितः। पत्रविनियोगः ९ जुलाई, सूचीकरणं ११ जुलाई, बीएसई लघुपट्टिकायाम्।
सप्ताहारम्भे एव, प्रथमे व्यापारदिने (७ जुलाई) पञ्च कंपन्यः सूचीकरणद्वारा विनिमये व्यापारारम्भं करिष्यन्ति। एतेषु मार्क् लॉएर् तथा वन्दन् फूड्स् इत्यस्य कंपन्यः बीएसई लघुपट्टिकायाम् सूचीक्रियन्ते। तथा सिल्की ओवरसीज्, सेडार् टेक्स्टाइल्, पुष्पा ज्वेलर्स् च एनएसई लघुपट्टिकायाम् सूचीक्रियन्ते।
---------------
हिन्दुस्थान समाचार