Enter your Email Address to subscribe to our newsletters
बागपतम्, 06 जुलाईमासः(हि.स.)। बागपतजनपदस्य सिंघावल्यहीरथानाक्षेत्रे दिल्लीनगरे जातस्य युवकस्य हत्या कृता। पुलिसबलः वनप्रदेशे स्थितस्य सरःसः जलात् तस्य शवम् उद्धृतम्। पुलिसेन एकस्य तान्त्रिकस्य सहितं त्रयाणां व्यक्तीनां विरुद्धं नामनिर्दिष्टं अभियोगपत्रं दायरं कृतम्।
बुराडीसन्तनगरनिवासिनी कीर्तिः शनिवासरे बागपतजनपदस्य सिंघावल्यहीरथानं प्राप्तवती। सा डोलाग्रामवासी तान्त्रिकः इन्द्रपालभगतजी इत्यस्य नाम्नी तस्य पतिं अपहृत्य नष्टं कृतवतीति आरोपं कृतवती। उक्तं च यत् तस्या पतिः राहुलः इन्द्रपालाय चत्वारिंशलक्षरूप्यकाणि दत्तवान्। तेषु पञ्चदशलक्षरूप्यकाणि पुनः प्रतिदत्तानि, परन्तु शेषराशेः ग्रहणाय राहुलः डोलाग्रामं गतः, किन्तु पुनः न प्रत्यागतः।
सिंघावल्यहीरथानस्य पुलिसेन, डोलाचौक्याः प्रभारी पिर्यवर्तेन च आरोपी इन्द्रपालः निगृह्य पृष्टः। ततः परं रविवासरे राहुलस्य मृतदेहम् गोशपुरवनप्रदेशे स्थिते सरसि प्राप्तम्। पुलिसेन तत् शवम् विच्छेदनाय प्रेषितम्। रिपोर्ट् अनुसारं राहुलस्य गोलीप्रहारकृत्या हत्या जातम्। त्रयाणां जनानां विरुद्धं नामनिर्दिष्टं प्रकरणं दायरं कृतम्, अपरिमेयाः अन्ये अपि एफ्.आई.आर्. मध्ये सम्मिलिताः।
— दिल्लीपुलिसेन न सहकार्यं कृतम्
मृतस्य राहुलस्य पत्नी कीर्तिः उक्तवती यत् तस्या पतिः शुक्रवासरे सायं गृहम् न प्रत्यागतः, तेन सह सम्पर्कः कर्तुं प्रयासं कृत्वा अपि तस्य दूरवाणी यन्त्रं विरामितम् आसीत्। सा दिल्लीपुलिसे आरोपं दत्तवती, परन्तु ते सहाय्यं न कृतवन्तः। अपि च, अन्यराज्ये घटितमिति उक्त्वा उत्तरदायित्वं न स्वीकृतवन्तः। ततः परं कीर्तिः शनिवासरे बागपतं गत्वा सिंघावल्यहीरथाने आरोपं प्रस्तुतवती।
---------------
हिन्दुस्थान समाचार