Enter your Email Address to subscribe to our newsletters
-विनोद रस्तोगी स्मृति संस्थानस्य नाट्य कार्यशालायाः समापनम्प्रयागराजः, 06 जुलाईमासः (हि.स.)। प्रयागराजनगरे विनोदस्तोगी-स्मृतिसंस्थया आयोजितं सप्तदिवसीयं ग्रीष्मकालीनं नाट्यशिबिरं रविवासरे समापितम्। अस्मिन् अवसरस्मिन् भारतेंदुनाट्यअकादम्याः भूतपूर्वः छात्रः वरिष्ठः रंगकर्मी च शिवगुप्तः तथा रंगमंचीयप्रकाशसंयोजनविशेषज्ञः सुजॉय घोषाल इत्येताभ्यां प्रतिभागिभ्यः प्रमाणपत्राणि वितीर्यन्ते।
श्रीगुप्तेन कार्यशालानां महत्त्वं निर्दिश्य उक्तं यत् एतेषां प्रशिक्षणशिबिराणां द्वारा युवानाटककर्मिणः राष्ट्रनाट्यविद्यालयादीनां संस्थानां प्रवेशार्थं सशक्तं आधारं प्राप्नुवन्ति।
एषा कार्यशाला वरिष्ठरंगकर्मी च महेन्द्रगढस्थितकेन्द्रीयविश्वविद्यालये ‘परफॉर्मिंग आर्ट्स’ विभागे सहप्राध्यापकः डॉ. मुकेश उपाध्याय इत्यनेन सञ्चिता। अस्मिन् कालवधौ प्रतिभागिनः रंगमंचस्य विविधसन्दर्भेषु, अभिनयस्य तन्त्रेषु, शारीरिकव्यायामेषु, रंगमंचीयक्रीडासु च प्रशिक्षणं प्राप्तवन्तः।
संस्थायाः अध्यक्षेन अभिलाषनारायणेन उपाध्यक्षेन च अजयमुखर्जी-नाम्ना नौटंकीनामकस्य लोकरूपकस्य काञ्चन झलकयः सजीवं प्रदर्श्य युवान् अस्य लोककलेषु प्रशिक्षणं प्राप्य संवर्धनाय प्रेरितवन्तौ।
कार्यशालायाः अन्तिमद्विदिनेषु उत्तरप्रदेशराज्यस्य समृद्धलोकनाट्यपरम्परा ‘नौटंकी’ इत्यस्मै समर्पणं कृतम्। प्रतिभागिनां नौटंकीगायनम्, लयम्, धुनिं, अभिनयशैलीं च परिचितुं संगीतनाटकअकादम्याः पुरस्कारप्राप्तः लोकनाट्यविशेषज्ञः उदयचन्दः परदेसी आहूतः।
तेन नौटंकीयाः संगीतस्य केन्द्रस्थानीयं महत्त्वं विशदीकृतम्। उक्तं च यत् नौटंकी सम्पूर्णा विधा अस्ति, यत्र संगीतं, नृत्यम्, अभिनयं च अन्तर्भवति, या कलाकारं बहुविधगतिशीलं करोति।
संस्थायाः सचिवेन आलोकरस्तोगिना कार्यशालायाः निदेशकं डॉ. मुकेश उपाध्यायं, अतिथिकल्याणकं उदयचन्दं परदेसीं, शिवगुप्तं च, सुजॉय घोषालं च प्रति कृतज्ञता प्रकट्य सर्वेभ्यः ३२ प्रतिभागिभ्यः उज्ज्वलं भविष्यं कामितम्।
हिन्दुस्थान समाचार