Enter your Email Address to subscribe to our newsletters
धर्मशाला, 06 जुलाईमासः (हि.स.)।दक्षिणपूर्वयूरोपमहाद्वीपस्थे मैसेडोनिया-देशे आयोज्यमानायां विश्वस्तरीयायां पैराग्लाइडिङ्-स्पर्धायां भारतदेशस्य पायलट् विजयः सोनी इत्यस्य उड्डयनस्य समये जातस्य दुःखददुर्घटनाया कारणेन निधनं सम्पन्नम्। विजयः सोनी भारतीयपैराग्लाइडिङ्-दलेन सह मैसेडोनिया-देशं प्रतियोगितायै गतवान् आसीत्। प्रतियोगितायाः समये एव घटिते दुर्घटनायाम् एव तस्य मृत्युर्भवित।
सूचितं यत् उड्डयनस्य समये तस्य पैराग्लाइडर् यन्त्रे तांत्रिकदोषस्य कारणेन एषा दुर्घटना जाता। अयम् पायलट्, अयनाम विजयः सोनी, पचाशद्वयं वर्षाणां वयस्कः आसीत्, मूलतः गुजरातराज्यस्य निवासी आसीत्। तथापि, विश्वप्रसिद्धायाः बीड्-बिलिङ्ग् नामकायाः पैराग्लाइडिङ्-स्थलेन तस्य दीर्घकालिकं सम्बन्धः आसीत्। सः अत्र अनेकेषु प्रतियोगितासु भागं गृहीतवान्।
पैराग्लाइडिङ्-क्रीडायाः अतिप्रेमी विजयः सोनी प्रति वर्षं एकवारं द्विवारं वा बीड्-बिलिङ्ग् अवश्यं आगच्छति स्म। वर्तमानकाले पुणेनगरे सः आत्मनः स्वकीयं पैराग्लाइडिङ्-विद्यालयं अपि सञ्चालितवान् आसीत्।
तस्य सहसा निधनस्य समाचारेण बीड्-बिलिङ्ग्-पैराग्लाइडिङ्-संघटनया (BPA) गाढं शोकं व्यक्तं कृतम्। अस्य संस्थायाः अध्यक्षः अनुरागः शर्मा, महासचिवः सुरेशः कुमारः च संस्थाया नामतः शोकसंदेशं प्रकटितवन्तौ। तौ उक्तवन्तौ यत् विजयः सोनी केवलं कुशलः पायलट् न आसीत्, अपितु अन्तर्राष्ट्रीयस्तरे भारतस्य गौरवः प्रतिनिधिः अपि आसीत्।
सः अनेकेषु राष्ट्रिये अन्ता राष्ट्रिये च स्तरयोः प्रतियोगितासु उत्कृष्ठं प्रदर्शनं कृतवान्। उड्डयनाय तस्य उत्कटः उत्साहः, क्रीडायाः प्रति तस्य समर्पणभावः, तस्य प्रेरणादायिनी जीवनीयात्रा च सर्वदा अमरं स्मरणीयं च भविष्यति।
एषा हानिः केवलं तस्य परिवारस्य मित्रगणस्य वा नास्ति, अपि तु भारतस्य च भारतात् बहिः स्थितस्य सर्वस्य पैराग्लाइडिङ्-समुदायस्य अपि अस्ति।
संघटनया दिवंगतस्य परिवारस्य प्रति असह्यदुःखस्य अयं क्षणं प्रति हार्दं संवेदनां प्रकटितम्।
हिन्दुस्थान समाचार