Enter your Email Address to subscribe to our newsletters
अभिनेता-राजगुरोः नूतना हिन्दीचलच्चित्रम् 'आराध्य' इत्यस्य ट्रेलर इदानीं सामाजिकमाध्यमेषु तीव्रगत्याः प्रसिद्धिं प्राप्नोति। एषा चलच्चित्रम् १८ जुलै मासे चलचित्रगृहेषु प्रदर्शनीं प्राप्स्यति, किन्तु अस्याः चलचित्रस्य ट्रेलरः गाम्भीर्ययुक्तस्वरूपेण, प्रभावपूर्णसंवादैः, राजगुरोः अद्भुतनटनेन च दर्शकानां मनसि आकर्षणं कर्तुं पूर्णतः सफलः जातः।
त्रिमिनिटद्वितीयांशद्वयपरिमितस्य अस्य ट्रेलरस्य आरम्भः प्रभावोत्कटेन संस्कृतश्लोकेन भवति, ततः पश्चात् राजगुरोः दक्षिणभारतीयशैलिसदृशा प्रभावशाली प्रविष्टिः दृश्यते। प्रारम्भिकदृश्येभ्यः एव जिज्ञासा जागरूकता च दृश्येते, तथा कथायाः प्रगत्यनुसारं राजगुरोः पात्रस्य नानारूपाणि प्रकटन्ते—गाम्भीर्यम्, क्रोधः, भावुकता, शक्ति च। तस्य संवादप्रस्तुति, तीव्रकायिकदृश्यानि, परिपक्वनटनं च स्पष्टीकरोति यत् ‘आराध्य’ केवलं चलचित्रं न, अपि तु सिनेमैटिक्-नाट्य-अनुभवः भविष्यति।
अर्धनारीश्वर-क्रिएशन्स् इति व्याप्त्याः अन्तर्गतं एषा चलच्चित्रः निर्मिता अस्ति। अस्य निर्देशनं लेखनं च सुजीतः गोस्वामी इत्यनेन कृतम्, निर्माता अमरनाथः शर्मा, सहनिर्माता तुषारः शर्मा च स्तः। राजगुरुं सह ज्ञानप्रकाशः, पंकजः बेरी, दीपकदत्तः शर्मा, रूपालि जाधव इत्यादयः अनुभवी कलाकाराः प्रमुखभूमिकासु दृश्यन्ते।
चलच्चित्रसंगीतं अपि अस्य मुख्यविशेषता अस्ति। गीतानि शाहिद् माल्या, राहुल् सक्सेना, फरहाद् भिवंडीवाला, कृतिका श्रीवास्तव इत्येतेषां गायकानां स्वरैः अलङ्कृता, ये चलच्चित्रस्य भावनात्मकता-विस्तारं महत्त्वं च आरोहयन्ति।
एषा ‘आराध्य’ इत्याख्या चलचित्रम् एकं शक्तिशालि सौन्दर्यमयं च नाट्यमञ्जनं भविष्यति इति संदेहः नास्ति।
-----------------
हिन्दुस्थान समाचार