प्रधानमन्त्री-जनमन-योजनया आदिवासीजनानां जीवने नूतनप्रभातम्
संजीवकुमारः। विदिशा, ७ जुलाईमासः (हिन्.स.)। मध्यमप्रदेशस्य विदिशाजिल्हातः प्रायः अष्ट्युत्तरशतं किलोमीट्रदूरं स्थितं गञ्ज-बसोदानगरस्य अन्त्यं टपराग्रामस्य जनाः परमं हृष्टाः सन्ति। यतः दीर्घकालीनस्य प्रतीक्षायाः अनन्तरं तेषां झोपड्याः स्थाने स्थायिभव
6d662f965d1e85bb367efaa03594c5a1_1277180364.jpg


262f5bdd0af9098e7443ab1f8e435290_2051984087.jpg


2a7f0792187daa16592f08e15e30f5c3_443053894.jpg


69d38bab7cc087d2f641e03ddb965e96_614967285.jpg


505d4f6b2cad17ccdc27b60956382ba1_754883285.jpg


संजीवकुमारः।

विदिशा, ७ जुलाईमासः (हिन्.स.)। मध्यमप्रदेशस्य विदिशाजिल्हातः प्रायः अष्ट्युत्तरशतं किलोमीट्रदूरं स्थितं गञ्ज-बसोदानगरस्य अन्त्यं टपराग्रामस्य जनाः परमं हृष्टाः सन्ति। यतः दीर्घकालीनस्य प्रतीक्षायाः अनन्तरं तेषां झोपड्याः स्थाने स्थायिभवनानि निर्मितानि। न केवलं स्थायिभवनानि, अपि तु शुद्धं पेयजलम्, विद्युत्, शिक्षां, स्वास्थ्यं, पोषणं, स्थाय्यजीविकां, उत्तममार्गानां च दूरसञ्चारसङ्गन्तनं च प्राप्तम्। एषः सर्वः लाभः प्रधानमन्त्री-जनजाति-न्याय-महा-अभियानम् इति पीएम-जनमन-योजनायाः कार्यान्वयनस्य फलस्वरूपः।

अयं ग्रामः सहरियाजनजातेः अधिवासः। एषा जनजातिः मध्यमप्रदेशे विशेषरूपेण दुर्बलजनजातिगणे (PVTG) गणनां प्राप्नोति। केवलं मध्यमप्रदेशे एव एतेषां जनानां संख्या १२,०९,६३० अस्ति। अस्य योजनायाः समग्रः बजटः २४,१०४ कोट्यः रूप्यकाणि, यत्र केन्द्रस्य अंशः १५,३३६ कोट्यः, राज्यस्य अंशः ८,७६८ कोट्यः रूप्यकाणि इति।

अस्याः योजनायाः शुभारम्भः १५ नवम्बर २०२३ तमे दिने कृतः, त्रयाणि वर्षाणि यावत् निवासः, पेयजलम्, शिक्षा, स्वास्थ्यं, पोषणम्, मार्गः, संचारः, विद्युत्संवितानं, जीविका च इत्यादीनि मूलभूतसुविधाः सुनिश्चिताः करिष्यन्ति इति लक्ष्यं अस्ति।

गञ्ज-बसोदानगरस्य अन्त्यं टपराग्रमे सहरियाजनजातेः जनाः टपराणां स्थाने स्थायिभवनानि प्राप्तवन्तः, जातिप्रमाणपत्रम्, आधारपत्रम् च लभित्वा नूतनं परिचयं प्राप्नुवन्। अद्यावधि केन्द्र-राज्ययोः संयुक्तप्रयत्नतः ३८ स्थायिभवनानि निर्मितानि।

अस्य ग्रामस्य नाम अपि “नवग्राम-टपरा” इति परिवर्तितम्। अस्य ग्रामस्य वासिनी नेहा सहरिया इत्यस्या अभिप्रायः — विवाहानन्तरं टपरे वसतिरेकं दुःखदं अनुभवम् आसीत्, अतः अहं पितृगृहे अधि कं कालं निवसामि स्म। अद्य तु स्थायिभवनं, शौचालयः च लब्धं, सिलायंत्रेण कार्यं कुर्वन्ती जीवनं सुगमं जातम्।

फूलबायि, नेहायाः सासुः, यः पञ्चाशद्वर्षवयस्का, तस्याः स्वप्नः आसीत् — स्थायिभवनम्। एषा योजना तस्याः जीवनान्ते साकारतां प्राप्तवती।

गञ्ज-बसोदा-उपजिलाधिकारीः विजय राय उवाच — अस्य योजनायाः अन्तर्गतं गृहनिर्माणार्थं २ लक्षं, श्रमिकाय २३ सहस्रं, शौचालयाय १३ सहस्रं रूप्यकाणि यच्छ्यन्ते। विदिशाजिल्हे १६ सहस्रात् अधिकानि स्थायिभवनानि वितीर्णानि।

उपजिल्हाधिकारी एवं जनजाति-अधिकारी संतोष उवाच — गञ्ज-बसोदा-क्षेत्रे एव १५६२ आवासानि निर्मितानि, केवलं पिपरियादौलतपञ्चायते ४८ आदिवासीपरिवाराय स्थायिभवनानि।

पञ्चायतसचिवः लक्ष्मणसिंह रघुवंशी उक्तवान् — चलवैद्यकीय-यन्त्रेण प्राथमिक-स्वास्थ्यपरीक्षणं, द्वौ नवीनहैण्डपम्पौ, जनमन-आङ्गणवाडी-केन्द्रः, लाडलीबहनायाः, मातृत्व-योजनायाः, पीएम-किसानायाः लाभः, नवीनः विद्युत् ट्रांसफॉर्मरः अपि योजनायाः अन्तर्गतं सम्प्राप्तः।

आज़ादनगरं बन्धुज-जनजातेः वासस्थानम्, पूर्वं बन्धु-मजदूरीतः विमुक्ताः, अद्य ४८ स्थायिभवनानि, पक्की सड़क, घरघरं नलजल-व्यवस्था, आङ्गणवाडी-केन्द्रनिर्माणम्, आधारपत्रैः २३७ व्यक्तयः लाभीभूताः।

निष्कर्षतः — एषया पीएम-जनमन-योजनया जनजातीय-क्षेत्रेषु नूतनजीवनस्य प्रभातम् आरब्धम्।

---------------

हिन्दुस्थान समाचार