झांसीमण्डलम् : पर्यावरणसंरक्षणस्य पथि अग्रसरं रेलमण्डलम्,डीजलइन्धनस्य उपयोगे आनीता 14 प्रतिशतस्य न्यूनता
डीआरएम इत्यनेन उक्तं यत्, डीजलस्य उपयोगः न्यूनीकरोति झांसी, 7 जुलाईमासः (हि.स.)। हरित ऊर्जायाः उपयोगस्य प्रचारः झाँसी रेलवे विभागेन निरन्तरं क्रियते। एतेन प्रत्यक्षतया परोक्षतया च कार्बन उत्सर्जनस्य न्यूनीकरणं भवति । एतेन सह हरित ऊर्जायाः माध्यमेन र
जानकारी देते डीआरएम


डीआरएम इत्यनेन उक्तं यत्, डीजलस्य उपयोगः न्यूनीकरोति

झांसी, 7 जुलाईमासः (हि.स.)। हरित ऊर्जायाः उपयोगस्य प्रचारः झाँसी रेलवे विभागेन निरन्तरं क्रियते। एतेन प्रत्यक्षतया परोक्षतया च कार्बन उत्सर्जनस्य न्यूनीकरणं भवति । एतेन सह हरित ऊर्जायाः माध्यमेन राजस्वस्य रक्षणं भवति । चालूवित्तीयवर्षे २०२५-२६ मध्ये विभागेन 1000 रुप्यकाणां राजस्वस्य रक्षणं कृतम् अस्ति। जूनमासपर्यन्तं डीजलस्य उपभोगं न्यूनीकृत्य १.०८ कोटिरूप्यकाणि भवन्ति । २०२५-२६ वित्तवर्षस्य जूनमासे ५९५ किलोलीटर उच्चगतिडीजलस्य उपयोगः कृतः । २०२४ तमस्य वर्षस्य जूनमासे ६९२ किलोलीटरस्य उपयोगः अभवत् । विभागेन डीजल-उपयोगे प्रायः १४ प्रतिशतं न्यूनता अभवत् ।

ज्ञातव्यं यत् २०२५ तमस्य वर्षस्य एप्रिल-मासतः २०२५ तमस्य वर्षस्य जूनमासपर्यन्तं विभागेन डीजलस्य बचतद्वारा ३.१८ कोटिरूप्यकाणां रक्षणं कृतम् अस्ति । डीजलस्य स्थाने विद्युत् अधिकतमप्रयोगेन एतत् संरक्षणं सम्भवम् अस्ति । डीजलस्य उपभोगस्य न्यूनीकरणेन सह प्रौद्योगिक्याः उपयोगेन, समुचितप्रबन्धनेन च डीजलस्य उपयोगः न्यूनीकृतः अस्ति । डीजल-उपभोगस्य न्यूनतायाः कारणात् कार्बन-उत्सर्जनस्य अपि न्यूनता भवति, यत् पर्यावरणं हरितं स्थापयितुं महत्त्वपूर्णां भूमिकां निर्वहति, वैश्विकतापस्य निवारणे च सहायकं भवति

झाँसी रेलवे विभागः हरित-सौर-ऊर्जायाः प्रचारार्थं अपि कार्यं कुर्वन् अस्ति । झाँसी-मण्डले विभिन्नस्थानेषु सौर-ऊर्जा-प्लेट्-स्थापनं कृतम् अस्ति । २०२५-२६ वित्तवर्षस्य मेमासे आहत्य ६२,३५४ यूनिट् उत्पादनं कृतम् अस्ति । एतेन मेमासे विद्युत्व्ययस्य १.९८/- लक्षरूप्यकाणां संरक्षणम् अभवत् । मण्डलीयरेलवे प्रबन्धक दीपककुमारसिन्हा इत्यनेन उक्तं यत् झाँसीरेलविभागः सततं सततविकासस्य मार्गे गच्छति। स्थायिविकासस्य सिद्धान्तान् अनुसृत्य एकतः उच्चगति-डीजलस्य उपयोगं न्यूनीकरोमः, अपरतः सौर-ऊर्जातः विद्युत्-उत्पादनार्थमपि कार्यं कुर्मः |. आगामिषु दिनेषु अस्मिन् क्षेत्रे अधिकतया शीघ्रं कार्यं करिष्यामः।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA