Enter your Email Address to subscribe to our newsletters
इस्लामाबादम् , 08 जुलाईमासः (हि.स.)। पाकिस्तानदेशे वर्षापवनवर्षायाः प्रथमवर्षणे त्रयः दश च नवरं जनाः मृत्युमुपगतवन्तः। एषा जनहानिः बलूचिस्तान्, खैबर पख्तूनख्वा, इस्लामाबाद्, रावलपिण्डी इत्येतेषु प्रदेशेषु अभवत्।
एतेन सह राष्ट्रीयआपत्कालीनसञ्चालनकेन्द्रेण अद्य च श्वश्च राष्ट्रस्य विविधेषु भागेषु अतिवृष्टेः बाढस्य च पूर्वसूचना प्रकाशितवती।
डॉन-पत्रिकायाः अनुसारम्, एतत् केन्द्रम् १० जुलाई दिनाङ्कपर्यन्तं मध्यमातिवृष्टेः तथा सर्वासां नद्यः बाढग्रहणस्य सम्भावनां सूच्य घोषयामास।
प्रधानमन्त्री शहबाज् शरीफः राष्ट्रीयआपदाप्रबन्धनप्राधिकरणं (एन.डी.एम्.ए.) च अन्यान् सम्बन्धिताधिकारिणः च आदेशं दत्तवान् यत् संभाव्यायाम् आपत्कालीनस्थितौ, विशेषतः बाढसम्बन्धिन्यां, उच्चसावधानतायाः अवस्थायाम् एव स्थितव्यम्।
प्रान्तीयआपदाप्रबन्धनप्राधिकरणस्य (पी.डी.एम्.ए.) अनुसारं, गतद्विविंशतिपर्यन्तं घण्टाभ्यन्तरे बलूचिस्तानप्रदेशे वर्षणस्य प्रभावतः कमपि सप्तजनाः मृत्युमुपगताः, अन्ये च अनेकाः आहताः च अभवन्।
बलूचिस्तानस्य द्वाविंशतिः जनपदाः अतिवृष्ट्या प्रभाविताः सन्ति। तत्र द्वाविंशतिः गृहाणि भग्नानि, पञ्च गृहाः सम्पूर्णतः विनष्टाः च अभवन्।
अधिकारिणः अवदन् यत् ईराणदेशसीमान्ते स्थितं वाशुक्-जनपदं तीव्ररूपेण प्रभावितम्। तत्र स्थिता: फसलयः जलप्रवाहेन नष्टाः, तथा च विपुलः जनसमूहः गृहरहितः अभवत्।
पुलिस् च आपत्कालसेवाः सूचयन्ति यत् इस्लामाबाद्-रावलपिण्डीप्रदेशयोः वर्षणजन्यघटनासु त्रयाणां बालकानां सह कमपि षट् जनाः जलप्रवाहे डग्धाः।
खैबरपख्तूनख्वा-प्रदेशे मलकन्द्, बुनेर्, मनशेरा, करक् इत्येषु जनपदेषु षट् जनानां मृत्युः जातः।
प्रधानमन्त्री शहबाज्शरीफेन एन.डी.एम्.ए., रक्षासेवायाः संस्थाः, प्रशासनिकाधिकारिणः च उन्नतोद्घोषेण निर्देशः दत्तः यत् कापि अपि आपत्कालीनस्थिति यदि जायेत, तर्हि तत्क्षणम् सज्जतया प्रत्युत्तरं दातव्यम्।
सः चिन्तां अपि प्रकटितवान् यत् तरबेलाबन्धस्य स्पिल्वे-प्रवर्तनात् सिंधुनद्याः तटप्रदेशेषु निम्नभागेषु बाढनिसृष्टपरिस्थितिः उग्रं रूपं धर्तुं शक्नुयात्।
अधिकारिणः अवदन् यत् काबुल्, सिंधु, झेलम्, चिनाब् इत्येतेषां सर्वेषां नद्यः जलप्रवाहः शीघ्रं वर्धिष्यते इति अपेक्षा।
स्वात् च पञ्जकोरा इत्येतयोः सहायकनद्योः सह अन्याः अपि उपनद्यः कदापि भीषणरूपं स्वीकर्तुं शक्नुवन्ति इति संचेतना अपि दत्ता।
---------------
हिन्दुस्थान समाचार