पाकिस्ताने वर्षापवनवृष्टौ 19 मृताः, जलप्रलयः आशंका वर्धिता
इस्लामाबादम् , 08 जुलाईमासः (हि.स.)। पाकिस्तानदेशे वर्षापवनवर्षायाः प्रथमवर्षणे त्रयः दश च नवरं जनाः मृत्युमुपगतवन्तः। एषा जनहानिः बलूचिस्तान्, खैबर पख्तूनख्वा, इस्लामाबाद्, रावलपिण्डी इत्येतेषु प्रदेशेषु अभवत्। एतेन सह राष्ट्रीयआपत्कालीनसञ्चालनकेन्
बाजौर के जार क्षेत्र में वाहन फंसे हुए हैं। यहां पुल के क्षतिग्रस्त होने के बाद बनाई गई अस्थायी क्रॉसिंग पर बारिश का पानी जमा हो गया है।


इस्लामाबादम् , 08 जुलाईमासः (हि.स.)। पाकिस्तानदेशे वर्षापवनवर्षायाः प्रथमवर्षणे त्रयः दश च नवरं जनाः मृत्युमुपगतवन्तः। एषा जनहानिः बलूचिस्तान्, खैबर पख्तूनख्वा, इस्लामाबाद्, रावलपिण्डी इत्येतेषु प्रदेशेषु अभवत्।

एतेन सह राष्ट्रीयआपत्कालीनसञ्चालनकेन्द्रेण अद्य च श्वश्च राष्ट्रस्य विविधेषु भागेषु अतिवृष्टेः बाढस्य च पूर्वसूचना प्रकाशितवती।

डॉन-पत्रिकायाः अनुसारम्, एतत् केन्द्रम् १० जुलाई दिनाङ्कपर्यन्तं मध्यमातिवृष्टेः तथा सर्वासां नद्यः बाढग्रहणस्य सम्भावनां सूच्य घोषयामास।

प्रधानमन्त्री शहबाज् शरीफः राष्ट्रीयआपदाप्रबन्धनप्राधिकरणं (एन.डी.एम्.ए.) च अन्यान् सम्बन्धिताधिकारिणः च आदेशं दत्तवान् यत् संभाव्यायाम् आपत्कालीनस्थितौ, विशेषतः बाढसम्बन्धिन्यां, उच्चसावधानतायाः अवस्थायाम् एव स्थितव्यम्।

प्रान्तीयआपदाप्रबन्धनप्राधिकरणस्य (पी.डी.एम्.ए.) अनुसारं, गतद्विविंशतिपर्यन्तं घण्टाभ्यन्तरे बलूचिस्तानप्रदेशे वर्षणस्य प्रभावतः कमपि सप्तजनाः मृत्युमुपगताः, अन्ये च अनेकाः आहताः च अभवन्।

बलूचिस्तानस्य द्वाविंशतिः जनपदाः अतिवृष्ट्या प्रभाविताः सन्ति। तत्र द्वाविंशतिः गृहाणि भग्नानि, पञ्च गृहाः सम्पूर्णतः विनष्टाः च अभवन्।

अधिकारिणः अवदन् यत् ईराणदेशसीमान्ते स्थितं वाशुक्-जनपदं तीव्ररूपेण प्रभावितम्। तत्र स्थिता: फसलयः जलप्रवाहेन नष्टाः, तथा च विपुलः जनसमूहः गृहरहितः अभवत्।

पुलिस् च आपत्कालसेवाः सूचयन्ति यत् इस्लामाबाद्-रावलपिण्डीप्रदेशयोः वर्षणजन्यघटनासु त्रयाणां बालकानां सह कमपि षट् जनाः जलप्रवाहे डग्धाः।

खैबरपख्तूनख्वा-प्रदेशे मलकन्द्, बुनेर्, मनशेरा, करक् इत्येषु जनपदेषु षट् जनानां मृत्युः जातः।

प्रधानमन्त्री शहबाज्शरीफेन एन.डी.एम्.ए., रक्षासेवायाः संस्थाः, प्रशासनिकाधिकारिणः च उन्नतोद्घोषेण निर्देशः दत्तः यत् कापि अपि आपत्कालीनस्थिति यदि जायेत, तर्हि तत्क्षणम् सज्जतया प्रत्युत्तरं दातव्यम्।

सः चिन्तां अपि प्रकटितवान् यत् तरबेलाबन्धस्य स्पिल्वे-प्रवर्तनात् सिंधुनद्याः तटप्रदेशेषु निम्नभागेषु बाढनिसृष्टपरिस्थितिः उग्रं रूपं धर्तुं शक्नुयात्।

अधिकारिणः अवदन् यत् काबुल्, सिंधु, झेलम्, चिनाब् इत्येतेषां सर्वेषां नद्यः जलप्रवाहः शीघ्रं वर्धिष्यते इति अपेक्षा।

स्वात् च पञ्जकोरा इत्येतयोः सहायकनद्योः सह अन्याः अपि उपनद्यः कदापि भीषणरूपं स्वीकर्तुं शक्नुवन्ति इति संचेतना अपि दत्ता।

---------------

हिन्दुस्थान समाचार