Enter your Email Address to subscribe to our newsletters
बलिया, 8 जुलाईमासः (हि.स.)।
रसडायां नाथबाबा-मठपरिसरे महन्तेन कौशलेन्द्रगिरिणा जाते दुर्व्यवहारे, नगरपालिका-अध्यक्षः विनयशंकर-जयसवालः इत्यनेन सहितं शताधिकैः जनैः सह अभियोगः प्रवर्तितः अस्ति।
जिलासु परिण्तेण्डेन ओमवीरसिंहेन उक्तं यत्, सम्पूर्णस्य घटनायाः जांचकार्यं उत्तर-भागस्य अपरपुलिस-अध्यक्षाय (ए.एस्.पी.) समर्पितम्। नाथसंप्रदायस्य महन्तः महामण्डलेश्वरः च कौशलेन्द्रगिरिः सोमवासरे नाथबाबा-मन्दिरपरिसरे आगतः आसीत्। तत्र, रसडायाः ऐतिहासिकरामलीलाकमेटी-गठनविषये, नपाध्यक्षेन विनयजयसवालेन तस्य च समर्थकैः सह पूर्वं विवादः जातः।क्षणेन एव कौशलेन्द्रगिरेः सह दुर्व्यवहारः आरब्धः। एषः दुर्व्यवहारस्य दृश्यः सामाजिकमाध्यमे (सोशल-मीडियायाम्) प्रसरन्, सम्पूर्णे रसडाक्षेत्रे च जनमानसे आकुलता उत्पन्ना। जिलासुपरिण्तेण्डेन ओमवीरसिंहेन अपि सायं रसडां गत्वा कौशलेन्द्रगिरेः कुशलं पृष्टम्। एस्.पी. महोदयः अवदत् यत् रसडा-कोतवाल्यां प्राप्ते प्रार्थनापत्रे आरोपः कृतः यत् –
मठस्य पीठाधीश्वरः महन्तः कौशलेन्द्रगिरिः अपराह्णे द्वितीय-प्रहरसमये,
नगरपालिका-अध्यक्षेन च लगभग् शतसंख्यक-असामाजिकतत्त्वैः सह,
रामलीलायाः परम्परागतसमिति सम्बन्धिनीं चर्चां कुर्वन्तः,
मठे प्रविश्य तेन सह अभद्रव्यवहारं कर्तुं यत्नः कृतः।एतेषु तथ्यानां आधारे, प्राप्ततहरीरस्य आधारं स्वीक्रत्य, सुसम्बद्ध-धारासु अभियोगः पञ्जीकृतः। नगरपालिका-अध्यक्षेण च तस्य सहचरैः च नाथपीठस्य विरुद्धं नगरस्य मध्ये दुष्प्रचारः कृतः इत्यपि सूचितम्। तस्मिन् सन्दर्भे, अपरपुलिस-अधिक्षकेन उत्तरदिशस्य स्थानीयपुलिससहितं, दुष्प्रचारकृतेषु विरुद्धं दण्डात्मिका क्रिया आरब्धा। एवञ्च, असामाजिकतत्त्वैः नाथपीठविरुद्धं विगतदिनेषु च वर्तमानकाले च यः दुष्प्रचारः कृतः, तस्य पूर्णं परीक्षणम् अपरपुलिस-अधिक्षकेन उत्तर
दिशः अनिलझा-महोदयेन करिष्यते।
---------------
हिन्दुस्थान समाचार